________________
३ मर्त्यकाण्डः।
१९१
अथ क्षतं व्रणः ॥ १२८ ॥
अरुरीमें क्षणनुश्च क्षण्यते स्म क्षतम् ॥१॥ व्रणयति व्रणः, पुंक्लीबलिङ्गः ॥२॥१२८॥ इयर्ति व्यथामनेन अरुः, क्लीबलिङ्गः "रुद्यात-" ॥ (उगा-९९७) ॥ इति उस् ॥ ३ ॥ ईरयति अङ्गमीर्मम् "अर्तीरि-" ॥ (उणा-३३८)॥ इति मः; क्लीबेऽयम् , वैजयन्तीकारस्तु-'व्रणोऽपीर्मोऽपि न स्त्रियाम् ,' इति पुंस्यप्याह ॥ ४ ॥ क्षण्यते क्षणनुः पुंलिङ्गः, “दाभूक्षण्यु-" ॥ (उणा-७९३) ॥ इत्यनुङ् ॥५॥
- रूढवणपदं किणः । कणत्यनेन किणः, पुंश्लीबलिङ्गः, पृषोदरादित्वात् ; किणः सौत्रो वा ॥१॥
श्लीपदं पादवल्मांकः श्लिष्टं पदं येन श्लीपदं, पृषोदरादित्वात् ॥ १॥ पादे वल्मीक इव पादवल्मीकः, पुंक्तीबलिङ्गः ॥२॥
पादस्फोटो विपादिका ॥ १२९ ॥ पादस्य स्फोटनं विशरणं पादस्फोटः ॥१॥ विपद्यतेऽनया विपादिका "नानि पुंसि." ॥५।३।१२१॥ इति णकः ॥ २ ॥ १२९ ॥
स्फोटकः पिटको गण्डः
स्फोटति स्फोटः, के स्फोटकः, विस्फोटोऽपि ॥ १ ॥ पेटति संश्लिष्यति पि: टकः, त्रिलिङ्गः “छिदिभिदि." ॥ (उणा-३०) ॥ इति किदकः ॥ २ ॥ गच्छति विकारं गण्डः “पञ्चमाः " ॥ (उणा-१६८)॥ इति डः ॥ ३ ॥
पृष्ठप्रन्थिः पुनर्गडुः । _____पृष्ठे प्रन्थिः पृष्ठप्रन्थिः ॥१॥गडति वैरूप्यं सिञ्चति गडः, पुंलिङ्गः "भृमृत-" ॥ (उणा-७१६) ॥ इति उः ॥ २ ॥
श्चित्रं स्यात् पाण्डुरं कुष्ठं .. श्वेतते श्वित्रं "ऋज्यजि." ॥ (उणा-३८८)॥ इति किद् रः ॥ १॥ पाण्डुरं
श्वेतम् ॥२॥ कुष्णाति कुठं "कुषेर्वा" ॥ (उणा-१६४) ॥ इति कित् ठः, कुत्सिते तिष्ठतीति वा “गोऽम्बाऽऽम्ब-" ॥२॥३॥३०॥ इति षत्वम् ॥ ३ ॥
केशनं विन्द्रलुप्तकम् ॥ १३० ॥
केशान् हन्ति केशम्नम् “अचित्ते." ॥५।१।८३॥ इति टक् ॥ १॥ इन्द्रेण - सुप्यते स्म इन्द्रलुप्तं, के इन्द्रलुप्तकं वातविशेषः ॥ २ ॥ १३० ॥