________________
. १९०
अभिधानचिन्तामणौरोगो रुजा रुगातको मान्धं व्याधिरपाटवम् ॥ १२६ ॥ ..
आम आमय आकल्यमुपतापो गदः समाः। रूजति रोगः “ पदरुज-" ॥ ५ । ३ । १६ ॥ इति घञ् ॥१॥ रुज्यतेऽनया रुजा, भिदादित्वादङ्॥२॥ क्रुधादित्वात् क्विपि रुक् ॥ ३ ॥ आतङ्कत्यनेन आतङ्कः ॥ ४ ॥ मन्दस्य भावो मान्यम् ॥ ५॥ व्याधीयते कुपथ्यैर्व्याधिः पुंलिङ्गः, विविधा आधयोऽत्रेति वा; यद्वाचस्पतिः-'विविधान् यः करोत्याधीन व्याधिः स हि निरुच्यते' ॥ ६ ॥ न पाटवमपाटवम् ॥ ७ ॥ १२६ ॥ आमयति रुजत्यामः, आमनं वा ॥ ८॥ " कुगुवलि-" ॥ ( उणा-३६५)॥ इति अये आमयः , आमीनातीति वा ॥ ९ ॥ अकल्यस्य भाव आकल्यम् ॥ १० ॥ उपतापयत्युपतापः ॥११॥ गदति व्यथां गदः ॥ १२॥
क्षयः शोषो राजयक्ष्मा यक्ष्मा क्षीयतेऽनेन क्षयः ॥ १॥ शुष्यत्यनेन शोषः ॥ २ ॥ राजा चासौ यक्ष्मा च राजयक्ष्मा ॥ ३ ॥ यक्ष्यते पूज्यते रोगराजत्वाद् यक्ष्मा पुंलिङ्गः, यसतीति का “सात्मन्नात्मन्-"॥ (उणा-९१६)॥ इति मनि निपात्यते ॥ ४ ॥
अथ क्षुक्षुतं क्षवः ॥ १२७ ॥ क्षवणं क्षुत् ॥ १॥ भावे ते क्षुतम् ॥ २॥ अलि क्षवः; छिक्का देश्याम् ॥३॥ ॥ १२७॥
कासस्तु क्षवथुः कासृङ् शब्दकुत्सायाम्, कासतेऽनेन कासः ॥ १ ॥ क्षौत्यनेन क्षवथुः, पुंलिङ्गः, ट्वित्वादथुः ॥२॥
पामा खसः कच्छूर्विचर्चिका । पिबत्यङ्गं पामा, स्त्रीलिङ्गः “मन्" ॥(उणा-९११)॥ इति मनि, "ताभ्यां-" ॥२।४।१५॥ इति वा डापि नन्त आकारान्तश्च ॥ १॥ खनति त्वचं ससः " फनस-' ॥ (उष्णा-५७३)॥ इति असे निपात्यते ॥२॥ कषति त्वचं कच्छूः स्त्रीलिङ्गः, “ कषेडछबै च-"॥(उणा-८३१)॥इति ऊः ॥ ३ ॥ विचर्च्यतेऽनया विचर्चिका "नाम्नि पुंसि च" ॥५।३।१२१॥ इति णकः ॥ ४ ॥
कण्डूः कण्डूयनं खजूः कण्डूया कषति वपुः "कषेडछौ च-" ॥ (उणा-८३१)॥ इति ऊः, कण्डूय्यते वा "भ्यादिभ्यो वा" ॥५।३।११५॥ इति वा क्विप् ॥१॥ अनटि कण्डूयनम् ॥२॥ खर्जति व्यथते खर्जूः, स्त्रीलिङ्गः “कृषिचमि-" ॥ (उणा-८२९) ॥ इति ऊः ॥ ३ ॥ "शंसि-"॥५।३।१०५॥ इति अप्रत्यये कण्डूया, कण्डूतिरपि ॥ ४ ॥