________________
१८८
अभिधानचिन्तामणौ- -
___ मुण्ड्यते मुण्डः ॥ १॥ मुण्ड्यते स्म मुण्डितः ॥ २ ॥
केशी केशवः केशिकोऽपि च । प्रशस्ताः केशाः सन्त्यस्य केशी केशिकः “ अतोऽनेकखरात् " ॥२६॥ इतीन् इकश्च, “ केशाद्वः " ॥ ७।२।४३ ॥ इति वे, केशवः ॥ ३ ॥
वलिरः केकरः वलते वेष्टते वलिरं नेत्रं तद्योगात् वलिरः ॥१॥ 'किः सौत्रः,' कयति केकरः वक्रदृष्टिः " किशृवृभ्य-" ॥ ( उणा-४३५) ॥ इति करः ॥ के मूर्ध्नि करोत्यक्षिणी चलतारकत्वादिति वा ॥ २॥
वृद्धनाभौ तुण्डिलतुण्डिभौ ॥ १२२ ॥ वृद्धा नाभिर्यस्य तत्र, उन्नता नाभिस्तुण्डिः साऽस्त्यस्य तुण्डिलः सिध्मादित्वाल्लः ॥ १॥ वलिवटि-" ॥७॥२॥१६॥ इति भे, तुण्डिभः ॥२॥१२२॥
आमयाव्यपटुर्लानो ग्लास्नुर्विकृत आतुरः । व्याधितोऽभ्यमितोऽभ्यान्तः
आमयोऽस्त्यस्य आमयावी “ आमयाद्दीर्घश्च" ||७॥२॥४८॥ इति विन् ॥१॥ न पटुरपटुः ॥२॥ ग्लायति स्म ग्लानः “ व्यञ्जनान्तस्थातः-" ॥८।२।७१॥ इति क्तस्य नत्वम् ॥३॥ ग्लानिशीलो ग्लास्नुः “स्थाग्लाम्ला- " ॥५।२।३१॥ इति स्नुः ॥४॥ विकरोति स्म विकृतः ॥५॥ 'तुर त्वरणे' सौत्रः आतोरति आतुरः।।६।।व्याधिः संजातोऽस्य व्याधितः रोगितोऽपि ॥ ७ ॥ अभितोऽम्यते स्म अभ्यमितः ॥ ८ ॥ अभ्यान्तः " श्वसजप-" ॥४।४।७५।। इति विकल्पेनेट् ॥ ९ ॥
दर्दुरोगी तु दर्गुणः ॥ १२३ ॥ दरिद्राति वपुरनया दर्द्वः “ केवयु-" ॥ ( उणा-७४६ ) ॥ इति उदन्तो निपात्यते, स चासौ रोगश्च तद्वान् दरोगी ॥ १॥ दीर्यते अनया दर्दू : कुष्ठभेदः "तृदृभ्यां-" ॥ (उणा-८४६) ॥ इति दूः, साऽस्त्यस्य दर्द्वणः “ शाकीपलालीददूर्वा हखश्च" ॥७॥२॥३०॥ इति नः ॥ २॥१२३ ॥
पामनः कच्छुरस्तुल्यौ पामाऽस्त्यस्य पामनः अङ्गादित्वान्नः पामर इत्येके, द्वावपीति भोजः ॥१॥ कच्छुरस्त्यस्य कच्छुरः “कछ्वा डुरः " ॥७॥२॥३९॥ इति डुरः ॥२॥
सातिसारोऽतिसारकी । सह अतिसारेण वर्तते सातिसारः ॥ १॥ अतिसारोऽस्त्यस्य अतिसारकी