________________
३ मर्त्यकाण्डः ।
ऊर्ध्वज्ञश्चापि ऊर्वे जानुनी अस्य ऊर्ध्वजुः ॥१॥११९॥ ऊर्ध्वज्ञः “वोर्ध्वात्"॥३॥७॥१५६॥ इति साधू ॥ ३ ॥
अथ प्रजुप्रज्ञौ विरलजानुके । प्रगते प्रविरले वातादिदोषात् जानुनी अस्य प्रशुः ॥ १॥ प्रज्ञः “संप्रा. जानोर्जुझौ" ॥७।३।१५५॥ इति साधू ॥ २ ॥
- संजुसंज्ञौ युतजानौ सङ्गते जानुनी अस्य संजुः ॥ १ ॥ संज्ञः ॥ २ ॥
वलिनो वलिभः समौ ॥ १२० ॥ चलिस्त्वक्संकोचोऽस्त्यस्य वलिनः अङ्गादित्वान्नः ॥१॥ " वलिवटि"॥७॥२॥१६॥ इति भे, वलिभः ॥ २ ॥ १२० ॥
- उदग्रदन् दन्तुरः स्यात्
उदग्रा दन्ता अस्य उदग्रदन् “वा प्रान्त”-॥७॥३।१५४॥ इति दन्तस्य दतः ॥१॥ उन्नता दन्ताः सन्त्यस्य दन्तुरः "दन्तादुन्नतात्" ॥७॥२॥४०॥ इति डुरः॥२॥
प्रलम्बाण्डस्तु मुष्करः।
प्रलम्बावण्डौ अस्य प्रलम्बाण्डः ॥१॥ प्रवृद्धौ मुष्कावस्य स्तः मुष्करः : मध्वादित्वात् रः ॥ २॥ .
अन्धो गताक्षः - अमति गच्छति अनेन अन्धः “स्कन्द्यमिभ्याम्"- ॥ (उणा-२५३) ॥ इति धः 'अन्धण् दृष्टयुपसंहार' इत्यस्य वा ॥१॥ गताक्षश्चक्षुर्विकलः ॥ २ ॥ शेषश्चात्र-अनेडमूकस्त्वन्धे।
उत्पश्य उन्मुखः ऊर्ध्वं पश्यत्युत्पश्यः “ घ्रामा-" ॥ ५।१।५८ ॥ इति शः ॥ १॥ ऊर्व मुखमस्योन्मुखः ॥ २ ॥
अधोमुखस्त्ववाङ् ॥ १२१॥ अधःस्थितं मुखमस्य अधोमुखः ॥ १॥ अवाञ्चत्यवाङ् ॥ २॥१२१ । शेषश्चात्रन्युजस्त्वधोमुखे
मुण्डस्तु मुण्डितः