________________
३ मर्त्यकाण्डः।
१८५
- नासिकायां क्षुद्रो नःक्षुद्रः “ नस् नासिकायाः- " ॥ ३।२।९९ ॥ इति नसादेशः ॥ १॥२॥ ११५ ॥
खुरणाः स्यात् खुरणसः खुराकृतिर्नासिकाऽस्य खुरणाः ॥ १ ॥ खुरणसः विकटघोणः ॥२॥
उन्नसस्तूग्रनासिकः । उन्नता उद्गता वा नासिकाऽस्य उन्नसः “ उपसर्गात् " ॥ ७।३।१६२ ॥ इति नसः समासान्तः ॥१॥
___ पङ्गुः श्रोणः
पायति शुष्यति पादवैकल्यात् पङ्गुः “ प्रीकैपैनीले:- " ॥ (उणा-७६१) ॥ इत्यङ्गुक् ॥ १ ॥ 'श्रोण सङ्घाते' श्रोणति श्रोणः ॥ २ ॥ शेषश्चात्र
पङ्गुलस्तु पीठसी। खलतिस्तु खल्वाट ऐन्द्रलुप्तिकः ॥ ११६ ॥
शिपिविष्टो बभ्रुः
खलन्ति केशा अस्मादिति खलतिः, भीमादित्वादपादाने " खल्यमि-"॥ ( उणा-६५३ ) ॥ इत्यतिः ॥ १ ॥ “कपाटविराट-''॥ ( उणा-१४८ ) ॥ इत्याटे निपातनात् खल्वाटः खलतोऽपि ॥२॥ इन्द्रलुप्तं केशघ्नं तेन चरत्यैन्द्रलुप्तिकः ॥३॥११६॥ शिपिश्चर्म विष्टं दोषव्याप्तमस्य शिपिविष्टः ॥ ४ ॥ बिभर्ति निष्केशितां बभ्रुः “ हनिया-" ॥ (उणा-७३३) ॥ इति किदुर्द्वित्वं ॥ ५ ॥
अथ काणः कनन एकदृक् । 'कणण् निमीलने' काणयति चक्षुः काणः ॥ १॥ कनति दीप्यते एकदृष्टया कननः ॥ २ ॥ एकहक् एकाक्षः ॥३॥
पृश्निरल्पतनौ • पृच्छति पृश्निः “लूधूप्रच्छिभ्यः कित्" ॥ (उणा-६७९) इति निः ॥ १॥ भल्पा तनुरस्य अल्पतनुस्तत्र ॥२॥
शेषश्चात्रकिरातस्त्वल्पवर्मणि .........
___ कुब्जे गडुलः - कूयते कुजो वक्रनताङ्गः " कुवः कुकुनौ च " ॥ ( उणा-१२९ ) ॥ इति