________________
__१८४
अभिधानचिन्तामणौअथ दुर्बलः कृशः।
क्षामः क्षीणस्तनुश्छातस्तलिनाऽमांसपेलवाः ॥ ११३।। निन्दितं बलमस्य दुर्बलः ॥ १ ॥ कृश्यति स्म कृशः “अनुपसर्गाः क्षीब-" ॥ ४ । २ । ८० ॥ इति ते निपात्यते ॥ २ ॥ क्षायति स्म क्षामः “शुषि-" ॥४।२।७८॥ इति तस्य मः ॥ ३ ॥ क्षयति स्म क्षीणः “क्षेः क्षी च" ॥४।२।७४॥ इति क्तस्य नः ॥ ४ ॥ तनोति कार्य तनुः “ भृमृतृ-" ॥ ( उणा-७१६ ) ॥ इति उः ॥५॥ छयति स्म छातः ॥६॥ तनोति कार्य तलिनः “विपिनाजिनादयः” ॥ ( उणा-२८४ ) ॥ इतीने निपात्यते ॥ ७ ॥ नास्ति मांसमस्य अमांसः ॥ ८ ॥ पेलति गच्छति क्षामतां पेलवः “वडिवटि-" ॥ ( उणा-५१५) ॥ इत्यवः ॥ ९ ॥ ॥ ११३ ॥
पिचिण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः ।
उदयुदरिले पिचिण्डोऽस्त्यस्य पिचिण्डिलः, तुन्दादित्वादिलः ॥ १॥ बृहत्कुक्षिरस्य बृहकुक्षिः ॥ २ ॥ तुन्दमस्यास्ति तुन्दी ॥ ३ ॥ तुन्दिकः ॥ ४ ॥ तुन्दिलः । “व्रीह्यर्थतुन्दादेः-" ॥७॥२॥९॥ इति इन् इक् इलश्च ॥ ५॥ एवमुदरी ॥ ६ ॥ उदरिलः, उदरिकोऽपि ॥७॥ तुन्दिरस्याऽस्ति तुन्दिभोऽपीत्यमरः, अत्र तुन्दिशब्दाद् भप्रत्ययश्चिन्त्यः॥
विखविखुविना अनासिके ॥ ११४ ॥ विगता नासिका अस्य विनः ॥ १ विखुः ॥ २ ॥ विप्रः “वेः खुखग्रम्' ॥॥३।१६३॥ इति साधवः ॥ अनासिको नासिकारहितस्तत्र ॥३॥११४॥
नतनासिकेऽवनाटोऽवटीटोऽवभ्रटोऽपि च । नतनासिकश्चिपिटनासिकस्तत्र अवनता नासिकाऽस्याऽवनाटः, अवटीटः, अवभ्रटः, "नासानतितद्वतोष्टीटनाटभ्रटम्" ॥७१।१२७ ॥ इत्यवात् प्रत्ययाः, नासायां नासानमनेऽप्येते वर्तन्ते ॥ १ ॥ २ ॥ ३ ॥
शेषश्चात्रअथ चिपिटो नम्रनासिके ॥
खरणास्तु खरणसः खरा तीक्ष्णा खरस्येव वा नासिका अस्य खरणाः “खरखुराद"-॥॥३।१६०॥ इति नस् समासान्तः ॥१॥ “अस्थूलाद"-॥७॥३।१६१॥ इति नसे खरणसः ॥२॥
नःक्षुद्रः क्षुद्रनासिकः ॥ ११५ ॥