________________
१८२
अभिधानचिन्तामणौ
तिर्यङ् पुनस्तिरोऽञ्चति ॥ १०८ ॥ " तिरसस्तियति " ॥३।२।१२४॥ इति तिरौ तिर्यङ् ॥१॥१०॥
संशयालुः संशयिता संशयशीलः संशयालुः “ शीङ्-" ॥५॥२॥३७॥ इत्यालुः, सांशयिकोऽपि॥२॥
गृहयालुर्ग्रहीतरि। गृहयते इत्येवंशीलो गृहयालुः ॥ २॥
पतयालुः पातुकः स्यात् पतयतीत्येवंशीलः पतयालुः ॥१॥ पतनशीलः पातुकः “ लषपत-" ॥५।२।४१॥ इत्युकण् ॥ २॥
समौ रोचिष्णुरोचनौ ॥ १०९॥ इष्णुः, अनश्च ॥ १॥२॥१०९ ॥
दक्षिणार्हस्तु दक्षिण्यो दक्षिणीयः दक्षिणामर्हतीति दक्षिणार्हः ॥१॥ दक्षिण्यः, दक्षिणीयः “ दक्षिणाकडङ्गर-" ॥६।४।१८१॥ इति यः, ईयश्च ॥२॥३॥
अथ दण्डितः ।
दापितः साधितः दण्ड्यते स्म दण्डितः ॥ १ ॥ दाप्यते स्म दापितः ॥ २ ॥ एवं साधितः ॥३॥ __ अर्यस्तु प्रतीक्ष्यः अर्चनीयोऽयः पूज्यः ॥ १ ॥ प्रतीक्षणीयो मुख्यत्वात् प्रतीक्ष्यः ॥ २ ॥
पूजितेऽर्हितः ॥ ११०॥
नमस्थितो नमसिताऽपचितावञ्चितोऽर्चितः ।
पूज्यते पूजितः, तत्र ॥ १ ॥ अह्यतेऽर्हितः ॥ २॥११०॥ नमस्क्रियते नमस्थितः, नमसितः “ नमोवरिवः-" ॥३४॥३७॥ इति क्यन् , तस्य क्त "क्यो वा" ॥४।३।८१॥ इति वा लुक् ॥३॥४॥ अपचाय्यतेऽपचितः “अपचितः" ॥४।४।७७॥ इति क्त निपात्यते, अपचायितोऽपि ॥५॥ अञ्च्यतेऽश्चितः॥६॥ अर्यतेऽर्चितः॥७॥
पूजाऽर्हणासपर्याऽर्चाः पूजनं पूजा “ भीषिभूषि-" ॥ ५।३।१०९ ॥ इत्यङ् ॥ १॥ अर्हणादीनां
१ दय् दाने इत्यादिधातोर्दायित इति पाठ इति कलिङ्गपुरुषोत्तमौ" इति व्युत्पत्तिरत्नाकरे।