________________
१८०
अभिधानचिन्तामणौ
संदानितः संयतश्च बध्यते स्म बद्धः ॥१॥ निगन्यते निगडितः ॥२।। नद्यते स्म नद्धः ॥ ३ ॥ फील्यते स्म कीलितः ॥ ४ ॥ यथ्यते यन्त्रितः ॥ ५॥ सीयते स्म सितः ॥६॥ १०२ ।। संदान्यते स्म संदानितः ॥ ७ ॥ संयम्यते संयतः ॥ ८ ॥
स्यादुद्दानं तु बन्धनम् । 'दोंच छेदने' 'देंङ् पालने' वा उद्दीयते उद्दानम् ॥॥ बध्यतेऽनेन बन्धनम् ॥ २॥
मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ १०३ ॥
मनसि हतो मनोहतः ॥१॥ प्रतिहन्यते स्म प्रतिहतः ॥२॥ प्रतेर्बन्धिः प्रवृत्तनिवारणार्थः; प्रतिबध्यते स्म प्रतिबद्धः ॥३॥ हन्यते स्म हतः ॥४॥१०३।।
प्रतिक्षिप्तोऽधिक्षिप्तः प्रतिक्षिप्यते स्म प्रतिक्षिप्तः ॥ १ ॥ एवमाधिक्षिप्तः ॥ २ ॥
अवकृष्टनिष्कासितौ समौ । ।
अवकृष्यते दूरीक्रियते स्म अवकृष्टः ॥ १॥ निष्कास्यते स्म निष्कासितः, . निस्सारित इत्यर्थः ॥ २ ॥
आत्तगन्धेऽभिभूतः आत्तो गृहीतो गन्धोऽभिमानोऽस्य आत्तगन्धस्तत्र ॥ १॥ अभिभूयते स्माऽ. भिभूतः ॥ २॥
___ अपध्वस्ते न्यक्कृतधिक्कृतौ ॥१०४॥
अपध्वस्यते स्म अपध्वस्तस्तत्र ॥ १ ॥ न्यक्क्रियते स्म न्यक्कृतः ॥ २ ॥ धिक्क्रियते स्म धिक्कृतः ॥ ३ ॥ आत्तगन्धादयः पश्चाप्येकार्थाः इत्येके ॥ १०४ ॥
__निकृतस्तु विप्रकृतः निक्रियते खलीक्रियते स्म निकृतः ॥ १ ॥ एवं विप्रकृतः ।। २ ।।
न्यक्कारस्तु तिरस्क्रिया। परिभावो विप्रकारः परापर्यभितो भवः ॥ १०५ ॥
अत्याकारो निकारश्च न्यकरणं न्यक्कारः ॥ १॥ तिरस्करणं तिरस्क्रिया ॥२॥ परिभवनं परि भावो बाहुलकाद् घञ् ॥ ३ ॥ विप्रकरणं विप्रकारः ॥ ४ ॥ परापभिभ्यः परो