________________
३ मर्यकाण्डः ।
ऽपि ॥ १२ ॥ तर्षणं तृट् ॥ १३ ॥ मन एव रथो दूरगामि यत्र मनोरथः; मनोगवी च ॥१४॥९४॥ कमनं कामः, पुंकीबलिङ्गः ।।१५।। अभिलषणमभिलाषः॥१६॥ शेषश्चात्र-लिप्सा तु धनाया।
रुचिरीप्सा तु कामना ॥ अभिध्या तु परखेहा अभिचारेण ध्यानमभिध्या; परस्वविषया स्पृहा परखेहा; परखे विषमस्पृह्त्येके । दोषचिन्तापूर्व परखे लिप्सेत्यर्थः । यत्कात्यः- 'विषमप्रार्थनाऽभिध्या'॥१॥
उद्धतः पुनः ।
अविनीतः उत्कण्ठं हन्ति गच्छति हिनस्ति वा उद्धतः ॥ १॥ न विनीतोऽविनीतः॥२॥
विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ९५ ॥
शास्त्रादिना विनीयते स्म विनीतः ॥ १॥ निभृतोऽचपलः ॥ २ ॥ प्रश्रयति स्म प्रश्रितः ॥ ३ ॥ ९५ ॥
विधेये विनयस्थः स्यात् . विधातव्यो विधेयस्तत्र ॥ १ ॥ विनयः शास्त्रजः संस्कारः; इन्द्रियजयो वा तत्र तिष्ठति विनयस्थः ॥ २॥
आश्रवो वचने स्थितः । आशृणोति वाक्यमाश्रवः, वचनश्रवणे तत्परः ॥ १॥
वश्यः प्रणेयः
वशं गतो वश्यः “ हृद्यपद्य-" ॥७।१।११। इति यः ॥१॥ प्रणेतव्यः प्रणेयः . ॥ २ ॥ ‘विधेयादयः षडेकार्थाः' इत्येके।
धृष्टस्तु वियातो धृष्णुधृष्णजौ ॥ ९६ ॥ . धृष्णोति प्रगल्भते धृष्टः “ धृषशसः- " ॥ ४।४।६६ ॥ इतीडभावः ॥१॥ विरुद्धं, याति स्म वियातः ॥ २ ॥ धर्षणशीलो धृष्णुः “ त्रसिगृधि-" ॥५।२॥३२॥ ... इति क्नुः, “तृषिधृषि-" ॥ ५।२।८० ॥ इति नजिङि धृष्णक् ॥३॥४॥९६॥ . वीक्षापन्नो विलक्षः
वक्षिं विस्मयमापनः प्राप्तः वीक्षापन्नः ॥१॥ विरुद्धं लक्षयते; विगतं लक्षमस्य वा विलक्षः, निष्प्रतिपत्तिरित्यर्थः ॥ २ ॥ : अथाधृष्टे शालीनशारदौ ।