________________
अभिधानचिन्तामणी
आयुनः स्यादौदरिकः विजिगीषाविवर्जिते । ईषद्दीव्यति स्म आयूनः " पूदिव्यश्चेः-" ॥ ४ ॥ २ ॥ ७२ ॥ इति क्तस्य नत्वे " अनुनासिके च." ॥ ४ ॥ १ ॥ १०८ ॥ इति व ऊट् ॥ १॥ उदरे प्रसक्त औदरिकः “ उदरे विकणायूने " ॥ ७॥ १ । १८१ ॥ इतीकण् ॥ २ ॥
. उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षकः ॥ ९२ ॥
उदरे पिशाच इव प्रसक्त उदरपिशाचः ॥ १॥ सर्वप्रकारमन्नं सर्वानं तदति सर्वानीनः “ सर्वान्नमत्ति" ॥ ७॥ १ ॥ ९८ ॥ इति ईनः ॥ २ ॥ सर्वाअस्य भक्षयिता सर्वान्नभक्षकः ॥ ३ ॥ ॥ ९२ ॥
शाष्कुलः पिशिताशी
शष्कुली मांसोपलक्षणं, तामत्ति शाकुलः ‘शौष्कलः' इति भागुरिः ॥ १ ॥ पिशिताशी मांसभक्षकः ॥ २॥
... उन्मदिष्णुस्तून्मादसंयुतः ।। उन्मादशील उन्मदिष्णुः “ उदः पचि-" ॥ ५।२।२९ ॥ इतीष्णुः ॥ १ ॥
गृध्नुस्तु गर्धनस्तृष्णक् लिप्सुक्षुब्धोऽभिलाषुकः ॥१३॥ ....... लोलुपो लोलुभः
गर्धनशीलो गृघ्नुः " त्रसिगृधि-" ॥ ५।२।३२ ॥ इति क्नुः, “भूषा-" ॥ ५।२।४२ ॥ इत्यने गर्धनः ॥ १।२ ॥ तृष्णाशीलः तृष्णक् ॥ ३ ॥ लब्धुमिच्छु. लिप्सुः ॥ ४ ॥ लुभ्यति स्म लुब्धः ॥ ५॥ अभिलषणशीलोऽभिलाषुकः ॥६॥९३॥ लुप्यतेलृभ्यतेश्च यङ्लुबन्तादचि लोलुपः; लोलुभः । एतौ पृथगावित्येके ॥७॥८॥ शेषश्चात्र-लिप्सौ लालसलम्पटौ। .
लोलः ॥, , :. लोभस्तृष्णा लिप्सा वशः स्पृहा । . काङ्क्षाऽऽशंसागर्धवाञ्छाऽऽशेच्छेहातृड्मनोरथाः ॥ ९४ ।।
कामोऽभिलाषः
लोभनं लोभः ॥ १॥ तर्षणं तृष्णा ॥ २ ॥ लब्धुमिच्छा लिप्सा ॥ ३ ॥ वशनं वशः “युवर्ण-" ॥ ५।३।२८ ॥ इत्यल् ॥ ४ ॥ स्पृहणं स्पृहा “भीषिभूषि." ॥ ५।३।१०९ ॥ इत्यङ् ॥ ५॥ काङ्क्षणं काङ्क्षा ॥ ६ ॥ आशंसनमाशंसा ॥७॥ गर्धन गर्धः ॥ ८ ॥ वाञ्छनं वाञ्छा ॥ ९ ॥ आ श्यति अनया आशा “ उपसर्गादातः ॥५।३।११० ॥ इत्यङ् ॥१०॥ एषणमिच्छा “ मृगयेच्छा-" ॥५।३।१०१॥ इति साधुः ॥ ११ ॥ ईहनमीहा " क्तेट:." ॥ ५।३।१०६ ॥ इत्यः; घनि ईहो