________________
३ मर्यकाण्डः ।
कल्यवर्तः प्रातराशः कल्ये प्रभाते वय॑ते कल्यवर्तः ॥ १॥ प्रातरशनं प्रातराशः ॥ २ ॥
सग्धिस्तु सहभोजनम् । सह जग्धिर्भोजनं सग्धिः; स्त्रीलिङ्गः, पृषोदरादित्वात् ॥ १ ॥ २॥
प्रासो गुडेरकः पिण्डो गडोलः कवको गुडः ॥ ८९ ॥
गण्डोलः कवलः प्रस्यते प्रासः ॥ १॥ गुड्यते गुडेरः “ कुगुपति-" ॥ ( उणा-४३१) । इति किदेरः; के गुडेरकः ॥२॥ पिण्ड्यते पिण्डः, पुंस्त्रीलिङ्गः ॥ ३ ॥ गज्यते गडोलः “ पिञ्छोल-” ॥ ( उणा-४९५)॥ इत्योले निपात्यते ॥४॥ कौत्यनेन कवकः “दृकृ." ॥ ( उणा-२७) ॥ इत्यकः ॥ ५॥ गुडति गुडः; गूयते वा ॥ ६ ॥ ॥ ८९ ॥ गण्डति वदनैकदेशे भवति गण्डोलः “ कटिपटि-" ॥ ( उणा-४९३ ) ॥ इत्योलः ॥ ७ ॥ कौत्यनेन कवलः, पुंक्लीबलिङ्गः, “ कोर्वा " ॥ ( उणा-४६९)॥ इत्यलः ॥ ८॥
तृप्ते त्वाधातसुहिताऽऽशिताः। तृप्यति तृप्तस्तत्र ॥ १॥ आध्रायति स्म आध्रातः, आध्राणोऽपि ॥२॥ सुष्ठ दधाति स्म सुहितः ॥ ३ ॥ आ अश्नाति स्म आशितः ॥ ४ ॥
तृप्तिः सौहित्यमाध्राणम् तर्पणं तृप्तिः ॥ १॥ सुहितस्य भावः सौहित्यम् ॥ २ ॥ आध्रायते आध्राणम् ॥ ३॥ ___ अथ भुक्तसमुज्झिते ॥ ९० ॥
फेला पिण्डोलिफेली च __ भुक्तं च तत् समुज्झितं च भुक्तसमुज्झितं भुक्तोच्छिष्टं तत्र ॥१॥९० ॥ फेल्यते त्यज्यते फेला "क्तेट:-" ॥ ५ । ३ । १०६ ॥ इत्यः ॥ २ ॥ पिण्ड्यते पिण्डोलिः, बाहुलकादोलिः । फेल्यते फेलिः, स्त्रीलिङ्गो, “ नाम्युपान्त्य-'॥ (उणा.६०९) ॥ इति किः ॥३॥ ४ ॥
खोदरपूरके पुनः । कुक्षिम्भरिरात्मम्भरिरुदरम्भरिरप्यथ ॥ ९१ ॥ स्वमेवोदरं पूरयति यस्तत्र कुक्षिमात्मानमुदरमेव च बिभर्ति कुक्षिम्भरिः, आत्मम्भरिः; उदरम्भरिः “ कुक्ष्यात्मोदरात् भृगः खिः ''॥ ५ । १ । ९० ॥ इति • खिः ॥ १॥ २ ॥ ३ ॥ ९१ ॥