________________
१७४
अमिधानचिन्तामणौ___अजं खाभाविकं मन्दामित्वमजति क्षिपति अजाजी, लिहादित्वादचि अजेर्वीने भवति ॥ १॥ जयति मन्दाग्नित्वं जीरः “चिजि-"॥ (उणा-३९२)॥ इति रे दीर्घत्वम् , ततः के, जीरकः, पुंक्लीवलिङ्गः ॥ २ ॥ कणाः सन्त्यस्याः कणा ॥३॥
शेषश्चात्र-जीरे जीरणजरणौ ॥ - सहस्रवेधि वाल्हीकं जतुकं हिङ्गु रामठम् ॥ ८६ ॥
सहस्रं बहु वेधयति सहस्रवेधि ॥ १॥ वाल्हीके उदीच्यदेशे भवं वाल्हीकम् ॥ २ ॥ जायते जतुकं “कञ्चुकांशुक-" ॥ (उणा-५७) ॥ इत्युके निपात्यते ॥ ३ ॥ हिनोति नासां हिङ्गः, पुंक्लीबलिङ्गः "हर्हिन् च" ॥ ( उणा-७६० ) ॥ इति गुः ॥ ४ ॥ रमठे उदीच्यदेशे भवं रामठम् ॥ ५ ॥
शेषश्चात्रहिौ तु भूतनाशनम् । भगूढगन्धमत्युप्रम् ॥ ८६ ॥ न्यादः स्वदनं खादनमशनं
निघसो वस्भनमभ्यवहारः । जग्धिर्जक्षणभक्षणलेहा
प्रत्यवसायं घसिराहारः ॥ ८७ ॥ प्सानाऽवष्वाणविष्वाणा भोजनं जेमनादने । न्यादनं न्यादः "न्यादो नवा" ॥५।३।२४॥ इत्यलि निपात्यते ॥१॥ खद्यते खदनम् ॥ २ ॥ खाद्यते खादनम् ॥ ३ ॥ अश्यतेऽशनम् ॥ ४ ॥ न्यदनं निघसः “घस्ल सनातनी-" ॥४।४।१७॥ इत्यलि अदेघस्लः ॥ ५॥ वल्भ्यते वल्भनम् ॥ ६ ॥ अभ्यवहरणमभ्यवहारः ॥ ७ ॥ अदनं जग्धिः “यपि चादो जग्ध ॥४।४।१६॥८॥ जक्ष्यते जक्षणम् ॥ ९॥ भक्ष्यते भक्षणम् ॥ १०॥ लेहनं लेहः ॥ ११ ॥ प्रत्यवसीयते प्रत्यवसानम् ॥ १२ ॥ घसनं घसिः "पदिपठि-" ॥ (उणा६०७) ॥ इति इः ॥ १३ ॥ आहारणमाहारः ॥ १४ ॥ ८७ ॥ प्सायते प्सानम् ॥१५॥ अवष्वणनमवष्वाणः; विष्वणनं विष्वाणः, "व्यवात्स्वनोऽशने" ॥२॥३॥४३॥ इति षत्वम् ॥ १६ ॥ १५ ॥ भुज्यते भोजनम् ॥ १८ ॥ जिम्यते जेमनम् , जवनं च। यद् दुर्गः-'जवनं भोजनं क्वचित् ॥ १९ ॥ अद्यते अदनम् ॥ २०॥
चर्वणं चूर्णनं दन्तैः चर्वत्ये चर्वणम् ॥ १॥
जिहाऽऽस्वादस्तु लेहनम् ॥ ८८ ॥ जिहया आखादनं जिह्वाऽऽखादः; लियते लेहनम् ॥ १॥ ८८ ॥