________________
'३ मर्त्यकाण्डः ।
शेषवात्र -- अथ स्यात् कुस्तुम्बुरुरल्लका ॥ मरिचं कृष्णमूषणम् || ८३ ॥ कोलकं वेल्लजं धार्मपत्तनं यवनप्रियम् ।
॥ ( उणा - ११७ ) । इतीचः ऊषति रुजति ऊषणम् ॥ ३ ॥
म्रियते जिह्वाऽनेन मरिचं " मृत्रपिभ्यो - " ॥ १ ॥ कृष्णं वर्णेन कर्षति तैक्ष्ण्याद् वा ॥ २ ॥ ८३ ।। कोलति संस्त्यायति कोलकम् ॥ ४ ॥ वेल्ले वेल्लातटे जायते वेल्लजम्, रूयः शाखीत्येके ॥ ५ ॥ धर्मपत्तने भवं धार्मपत्तनम् ॥
वेला
॥ यवनानां प्रियं
यवनप्रियम् ॥ ७ ॥
शेषवात्र - मरिचेतु द्वारवृत्तं मरीचं बलितं तथा ॥
शुण्ठी महौषधं विश्वा नागरं विश्वभेषजम् ॥ ८४ ॥
१७३
शुण्ठति शुष्यति शुण्ठिः, " किलिपिलि-" ॥ ( उणा - ६०८ ) ॥ इति इः,
"
डयां तु शुण्ठी ॥ १ ॥ महश्च तदौषधं च महौषधम् ॥ २ ॥ विशति दोषान् विश्वा, स्त्रीक्ली बलिङ्गः " नीघृषीष्यृ ” ॥ ( उणा - ५११ ) ॥ इति किः ॥ ३ ॥ नगराख्ये देशे भवं नागरम्, न न गिरति कफमिति वा नखादित्वात् ॥ ४ ॥ विश्वस्य भेषजं विश्वभेषजम्, अनेकदोष जित्त्वात् ॥ ५ ॥ ८४ ॥
वैदेही पिप्पली कृष्णोपकुल्या मागंधी कणा ।
विदेहेषु भवां वैदेही ॥ १ ॥ पलत्यातुरं पिप्पली "पृपलिभ्यां टित् पिप् पूर्वस्य ॥ ( उणा - ११) ॥ इत्यः ॥ २ ॥ कृष्णा वर्णेन कर्षति कफं वा ॥ ३ ॥ उपकोलति संस्त्यायति उपकुल्या "कुले च वा " ॥ ( उणा - ३६२ ) ॥ इति किद् यः || ४ || मगधेषु भवा मागधी ॥ ५ ॥ कणाः सन्त्यस्याः कणा ॥ ६ ॥
,
शेषवात्र
पिप्पल्यामूषणा शौण्डी चपला तीक्ष्णतण्डुला । . उषणा तण्डुलफला कोला च कृष्णतण्डुला ॥ १ ॥
तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटिकाशिरः || ८५ ॥
तन्मूलं पिप्पलीमूलम्, प्रन्थिप्रतिकृतिः प्रन्थिकम् ॥ ॥ सर्वे प्रन्थयोsx सर्वप्रन्थिकम् ॥ २ ॥ चटिकाशिरोरूपत्वात् चटिकाशिरः ॥ ३ ॥ ८५ ॥
त्रिकटु व्यूषणं व्योषं
त्रीणि कटूनि ऊषणानि च शुण्ठीमरिचपिप्पल्याख्यानि समाहृतानि त्रिकट, त्र्यूषणम्, त्रिकटुकमपि ॥ १ ॥ २ ॥ विशेषेण ओषति दहति व्योषम् ॥ ३॥ अजाजी जीरकः कणा ।