________________
अभिधानचिन्तामणौ- .
शेषश्चात्रकुल्माषाभिषुते पुनः । गृहाम्बु मधुरा च ॥
म्रक्षणं पुनः ॥ ८० ॥ । तैलं स्नेहोऽभ्यञ्जनं च
म्रक्ष्यतेऽनेन म्रक्षणम् ॥ १॥ ८० ॥ तिलानां विकारस्तैलम् , स्निह्यत्यऽनेन स्नेहः, पुंक्लीबलिङ्गी ॥ २ ॥ ३ ॥ अभ्यज्यतेऽनेन अभ्यञ्जनम् ॥ ४॥ .
वेषवार उपस्करः । वेषं व्याप्तिं वृणीते वेषवारः, काशमर्दत्रिकटुकादि ॥ १॥ शाकाद्युपस्क्रि. यतेऽनेन उपस्करः “पुनानि.” ॥ ५ । ३ । १३० ॥ इति घः ॥ २ ॥ . तद्भेदानाह
' स्यात् तिन्तिडीकं तु चुकं वृक्षाम्लं चाम्लवेतसे ॥ ८१ ॥
तिम्यति आर्दीभवति तिन्तिडीकं " सृणीकाऽस्तीक-" ॥ ( उणा--५० ) ॥ इतीके निपात्यते, तिन्तिडिशैलभवं वा ॥ १॥ चकते तृप्यत्यऽनेन चुक्रम् , पुंक्तीबलिङ्गः ॥ २ ॥ वृक्षस्याम्लं वृक्षाम्लम् ॥ ३ ॥ अम्लवेतसवृक्षनिर्यासोऽम्लवेतसः, तत्र ॥ ४ ॥ ८१ ॥
हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी। हरिं पीतं वर्ण द्राति गच्छति हरिद्रा ॥१॥ काञ्चनवर्णत्वात् काश्चनी ॥२॥ पीता पीतवर्णेन ॥ ३ ॥ निशाख्यति रात्रिपर्याया ॥ ४ ॥ वरो वर्णोऽस्त्यस्या वरवर्णिनी ॥५॥
क्षवः क्षुताभिजननो राजिका राजसर्षपः ॥ ८२॥
असुरी कृष्णिका चासौ .क्षौत्यनेन क्षवः ॥ १॥ क्षुतमभिजनयति क्षुताभिजननः ॥२॥ राजते राजिका ॥ ३ ॥ सर्षपाणां राजा राजसषपः, राजदन्तादित्वात् पूर्वनिपातः ॥ ४ ॥ ८२ ॥ अस्यते शाकादौ असुरी “वाश्यसि-" ॥ (उणा--४२३) ॥ इत्युरः; असुरनीव वा ॥ ५॥ कृष्णेव कृष्णिका वर्णेन ॥ ६॥
कुस्तुम्बुरु तु धान्यकम् ।
धन्या धन्याकं धान्याकं । कुत्सिता तुम्बुरुः कुस्तुम्बुरुरौषधिजातिः वर्चस्कादित्वात् ; तत्फलमपि कुस्तुम्बुरु, पुंक्लीबलिङ्गः ॥ १॥ धान्यमिव धान्यकम् ॥ २॥ धने साधुर्धन्या ॥३॥ धन्यमकति धन्याकम् ॥ ४ ॥ धान्यमकति धान्याकम् ॥ ५॥ .