________________
३ मर्त्यकाण्ड:
मिच्छिलं तु विजिविलं विज्जलं विजिलं च तत् ।
पिच्छ । आचामोsस्याऽस्ति पिच्छिलं " लोमपिच्छादेः शेलम् " ॥ ७ । २ । २८ ॥ इतीलः ॥ १ ॥ विजते चलति विजिविलम्, विजिलं च " स्थण्डिलकपिल-” ॥ ( उणा - ४८४ ४ ) ॥ इतीलान्तौ निपात्येते ॥ २ ॥ ३ ॥ विज् चलं जलं यत्र विज्जलम्, विजिपिल मित्यपि ॥ ४ ॥
१७१
भावितं तु वासितं स्यात्
भ्रूण अवकल्कने भाव्यते द्रवद्रव्येण मिश्रीक्रियते स्म भावितम् ॥ १ ॥ वास्यते द्रव्यान्तरेण मिल्यते, धूपपुष्पादिना वाऽधिवास्यते वासितम्, यन्मुनिः'धूपितं वासितं विदुः ॥ २॥
तुल्ये संसृष्टशोधिते ॥ ७८ ॥
संमृज्यते स्म संमृष्टं बालमक्षिकादिरहितम् ॥ १ ॥ शोध्यते स्म शोधितम् ॥ २ ॥ ७८ ॥
काञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् । कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥ ७९ ॥ चुकं धातुन्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् । महारसं सुवीराम्लं सौवीरं
कञ्चयति दीपयति अग्निं, कञ्चते बध्नाति दोषान् वा काञ्चिकं “ कुषिकह दिक - ॥ ( उणा -- ४५ ) ॥ इतीके निपात्यते, काञ्च्यां पुरि भवं वा ॥ १ ॥ चस्य जत्वे पञ्जिकावत् काञ्जिकं, कं जलमनक्तीति वा ॥ २ ॥ धान्यमम्लयति धान्याम्लम् ॥ ३ ॥ अरनालोऽरभक्तं तज्ज्ञमारनालम् ॥ ४ ॥ तुषाणामुदकं तुषोदकम् ॥ ५ ॥ कुल्माषैर्यवादिभिरर्द्धखिन्नैरभिषूयते परिवास्यते स्म कुल्माषाभिषुतः, व्यस्तमपि तेन कुल्माषमभिषुतं चेति ॥ ६ ॥ अवन्तिषु सूयते अवन्तिसोमम् ॥७॥ शक्नोति निर्मलीकर्तुम्, शोचति निर्मलीभवत्यनेन वा शुक्तं “ पुतपित्त-” ॥ (उणा२०४) ॥ इति ते निपात्यते ॥ ८ ॥ कुञ्ज लाति कुञ्जलम्, कुत्सितं जलमस्य पृषोदरादित्वात् ॥ ९ ॥ ७९ ॥ चकते तृप्यत्यनेन चुक्रं, पुंक्लीबलिङ्गः, “ चकिरमिविकसेरुच्चाऽस्य ॥ ( उणा -- ३९३ ) ॥ इति रः ॥ १० ॥ धातून् हन्ति धातुघ्नं “ अचित्ते " ॥ ५ । १ । ८३ ॥ इति टक् ॥ ११ ॥ उन्नह्यत्यनेन उन्नाहम् ॥ १२ ॥ रक्षांसि हन्ति रक्षोन्नम्, तद्योगे आधिदैविकदोषाभावात् ॥ १३॥ कुण्डं गुडति रक्षति लत्वे कुण्डगोलकम् ॥ १४ ॥ महान् रसोऽत्र महारसम् ॥ १५ ॥ सुवीरेष्वम्लं सुवीराम्लम् ॥ १६ ॥ सुवीरेषु प्रायो भवं सौवीरम् ॥ १७ ॥
वा,
""