________________
१ देवाधिदेवकाण्डः।
१७
च महाकाली । काश्चनवर्णाया अपि संज्ञा ॥ ५॥ श्यामा वर्णेन श्यामा अच्युतदेवीत्यपि ॥ ६ ॥ शाम्यति पूजया शान्ता ॥ ७ ॥ भीषणभृकुटित्वात् भृकुटिः ॥ ८ ॥ शोभना तारका अस्याः सुतारका सुतारेत्यपि ॥ ९ ॥ ४४ ॥ अविद्यमानः शोकोऽस्या अशोका ॥१०॥ मानवीव मानवी अभिगम्यदर्शनत्वात् ॥ ११ ॥ चण्डा प्रचण्डत्वात् ॥ १२ ॥ लोके विद्यते ज्ञायते विदिता ॥ १३ ॥ अङ्कशमस्त्यस्या अङ्कशा अभ्रादित्वादः ॥ १४ ॥ कमित्यव्ययं के कुत्सितं दृप्यति कन्दर्पा ॥ १५ ॥ निर्वाति भक्तानां दुःखाग्निः अनया निर्वाणी ॥ १६ ॥ बलमस्त्यस्या बला ॥ १७ ॥ मातुलिङ्गादीन्यवश्यं धरति धारिणी ॥ १८॥ धरणोरगेन्द्रस्य प्रिया धरणप्रिया वैरोठ्या ॥१९॥४५॥ नरेभ्यो दत्तमनया नरदत्ता ॥ २० ॥ गां धारयतीति गान्धारी पृषोदरादित्वात् ॥ २१ ॥ लोकानामम्बेव अम्बिका कुष्माण्डीयपि ॥ २२ ॥ पद्मं करेऽस्त्यस्याः पद्मावती । “अनजिरादि-" ॥३॥२१७८॥ इति मतो दीर्घत्वम् ॥ २३ ॥ सिद्धानयते सिद्धायिका ॥ २४ ॥ एवमेताश्चतुर्विशतिरपि जिनानां ऋषभादीनां भकाः क्रमेण जिनशासनस्य अधिष्ठात्र्यो देवताः शासनदेवताः ॥ ४६॥
वृषो गजोज्वः प्लवगः क्रौञ्चोऽब्जं खास्तिकः शशी । मकरः श्रीवत्सः खड़ी महिषः शूकरस्तथा ॥ १७ ॥ श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च ।
कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ॥ ४८ ॥ वृषादयः चतुर्विंशतिः अर्हतां ऋषभादीनां ध्वजाः चिह्नानि । एते च दक्षिणागविनिवेशिनो लाञ्छनभेदा इति ॥ ४७ ॥ ४ ॥
रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ तु चन्द्रप्रभपुष्पदन्तौ ।
कृष्णौ पुनर्नेमिमुनी विनीलौ श्रीमल्लिपाझे कनकत्विषोऽन्ये॥४९॥ नेमिमुनी इत्यरिष्टनेमिमुनिसुव्रतौ, अन्ये इति उक्तेभ्योऽन्ये ऋषभादयः षोडश कनकत्विषः सुवर्णवर्णाः ॥ ४९ ॥
उत्सर्पिण्यामतीतायां चतुर्विशतिरर्हताम् । केवलज्ञानी निर्वाणी सागरोऽथ महायशाः ॥ ५० ॥ विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च खाम्यथो मुनिसुव्रतः ॥ ५१ ॥ मुमतिः शिवगतिश्चैवास्तागोऽथ निमीश्वरः ।
१ व इत्यपि पाठः।