________________
. ३ मर्यकाण्डः ।
१६९
दण्डाहते कालशेयघोलारिष्टानि गोरसः ॥ ७२ ॥
रसायनं
मन्थदण्डेनाऽऽहतं दण्डाहतम् , तत्र ॥ १ ॥ कलश्यां मन्थन्यां भवं कालशेयं "दृतिकुक्षिकलशि." ॥६।३।१३०॥ इत्येयम् ॥ २॥ हन्यते मथा घोलं "पिञ्छोलकल्लोल-" ॥ (उणा-४९५) ॥ इत्योले निपात्यते ॥ ३ ॥ न रेषति हिनस्ति अरिष्टम् , सर्वरोगाजितत्वात् ॥ ४ ॥ गोर्धेन्वा रसो गोरसः ॥ ५ ॥ ७२ ॥ अम्लादीन् रसानयते रसायनम् ॥ ६ ॥
'अथाऽर्धाम्बूदश्वित्
अर्धमम्बु जलं यत्र अर्धाम्बु; उदकेन श्वयति उदश्वित् , क्लीबलिङ्गः "उदकाच्छ्वेर्डित्" ॥ (उणा-८८८) ॥ इति इत् , “नाम्युत्तरपदस्य च ॥३।२। १०७॥ इत्युदकस्योदः॥ १॥
श्वेतं समोदकम् । श्वेतते श्वेतम् , श्वेतरसमित्यपि; सममुदकं यत्र समोदकम् ॥ १॥ .
तकं पुनः पादजलं
तश्चति द्रुतं गच्छति तक्रं, पुंक्लीबलिङ्गः “ ऋज्यजि-" ॥(उणा-३८८)॥ इति किद् रः; पादेन तुर्याशेन जलं यत्र पादजलम् ॥ १॥
शेषश्चात्रतके कट्वरसारणे।
अर्शोघ्नं परमरसः ॥ मथितं वारिवर्जितम् ॥ ७३ ॥ दधा मथनमात्रसाध्यं माथतम् ॥ १॥ ७३ ॥
सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं कमात् ।
सर्पिषा संस्कृतं सार्पिष्कम् , दना संस्कृतं दाधिकम् “संस्कृते" ॥६।४।३॥ .इतीकण् ॥ १ ॥१॥
लवणोदकाभ्यां दकलावणिकं उदकलवणाभ्यां संस्कृतं दकलावणिकं ,बाहुलकादुत्तरपदवृद्धिः ॥ १ ॥ उदाश्चिति ॥ ७४ ॥
औदश्वितमौदश्वित्कं .... उदश्विति संस्कृतं औदश्वितम् , औदश्वित्कं “वोदश्वितः” ॥ ६।२।१४४ ॥
इतीकण , पक्षेऽण् ॥ १ ॥ २ ॥ ७४ ॥