________________
- १६८
अभिधानचिन्तामणौ- .
... किरति क्षुधं किलाटी, पुंस्त्रीलिङ्गः “किरो लश्च वा” ॥ (उणा-१४७) ॥ . इत्याटः ॥१॥ कूर्चस्तन्मस्तु तदस्त्यस्याः कूर्चिका, कूचति कूचिका इत्यके ॥१॥६९॥ ..... पायसं परमान्नं च क्षरेयी
पयसि संस्कृतं पायसं, पुंक्लीबलिङ्गः "संस्कृते भक्ष्ये" ॥६।२।१४०॥ इत्यण ॥१॥ परमं च तदन्नं च परमान्नम् ॥ २ ॥ क्षीरे संस्कृता क्षैरेयी “क्षीरादयण" ॥६२।१४२॥ इत्येयम् ॥ ३ ॥
क्षीरजं दधि ।
गोरसश्च क्षीराजातं क्षीरजम् ॥ १ ॥ दधते बलिष्ठतां दधि, क्लीबलिङ्गः, “पदिपठि-" (उणा-६०७) इति इः ॥ २ ॥ ३॥ शेषश्चात्र
दनि श्रीघनमङ्गल्ये ॥
तदघनं द्रप्सं पत्रलमित्यपि ॥ ७० ॥ : दृप्यतेऽनेन द्रप्स "मावा-" ॥ (उणा-५६४) ॥ इति बहुवचनात् सः, ततः "स्पृशादिसृपो वा'॥४।४।११२॥ इत्यकारागमः; द्रप्स्यमित्यपि ॥ १॥ पत्रं लाति पत्रलम् , पत्रमस्यास्तीति वा, सिध्मादित्वाद् लः ॥ २ ॥ ७० ॥ .
घृतं हविष्यमाज्यं च हविराघारसर्पिषी । घरति घतं, पुंक्तीबलिङ्गः "शीरी-" ॥ (उणा-२०१) ॥ इत्यादिना तः कित् ॥१॥ हविषे हितं हविष्यम् "उवर्णयुगादेः” ॥७१।३०॥ इति यः ॥ २ ॥ आ अज्यतेऽनेन आज्यम् "कुप्याभिद्य-"॥५।१।३९॥ इति क्यापि निपात्यते ॥ ३ ॥ हूयते हविः, क्लीबलिङ्गः ॥ ४ ॥ आधारयति आघारः ॥ ५ ॥ सर्पति सर्पिः, क्लीबलिङ्गः “रुच्यर्चि-" ॥ (उणा-९४९) ॥ इति इस् ॥ ६॥
ह्योगोदोहोद्भवं हैयङ्गवीनं . ह्योगोदोहस्य विकारो हैयङ्गवीनं “ह्योगोदोहादीनञ् हियङ्गुश्चास्य” ॥६॥२॥ ५५॥ इति ईनञ् , प्रस्तावाद् घृतं लभ्यते । कात्यो नवनीतमित्याह ॥ १ ॥
शरजं पुनः ॥ ७१॥
दधिसारं तकसारं नवनीतं नवोद्धृतम् । - शराज्जातं शरजम् ॥ १॥ ७१ ॥ दनः सारं दधिसारम् ॥ २ ॥ तक्रस्य सारं तक्रसारम् ॥ ३ ॥ दनो मथिताद् नवं तत्कालं नीतमुद्धृतं च नवनीतम् , नवोद्धृतम् ॥ ४ ॥ ५॥. .