________________
. ३ मर्यकाण्डः ।
१६५
नितिष्ठति अन्नमनेन निष्ठान, पुंक्लीबलिङ्गः । यद्वाचस्पतिः-'तेमने तु निष्ठानोऽस्त्री, ॥ १ ॥ तिम्यत्यार्दीभवत्यनेन तेमनमुपसेचनं, कोपनाख्यम् ॥ २॥
करम्भो दधिसक्तवः ॥ ६३ ॥ करोति तृप्तिं करम्भः “ कृकलेरम्भः ” ॥ (उणा-३३६) ।। इत्यम्भः, केन रभ्यते मील्यते वा, दध्युपसिक्ताः सक्तवः ॥१॥
शेषश्चात्र--अथ करम्बो दधिसक्तुषु ।। ६३ ॥ .. घृतपूरो धृतवरः पिष्टपूरश्च घार्तिकः ।
घृतेन पूर्यते, घृतपूरः क्षीराढ्यः समितापिण्डो घृतेन शृतः ॥ १॥ घृतेन वरो घृतवरः ।। २ ।। पिष्टेन पूर्यते पिष्टपूरः ।।३॥ घृतेन संसृष्टो घार्तिकः, “संसृष्टे" ॥६।४।५।। इतीकण् ॥ ४ ॥
चमसी पिष्टवर्तिः स्याद् । .. चम्यते चमसी “ तप्यणि-"॥ ( उणा-५६९) ॥ इत्यसः। गौडस्तु 'चमसः पिष्टवर्तिः स्यात् ' इति पुंस्याह ॥ १॥ मुद्गादीनां पिष्टस्य वर्तिः पिष्टवर्तिः ॥२॥
वटकस्त्ववसेकिमः ॥ ६४ ॥ वट्यते वेष्ट्यते वटकः “ बहुलम् "॥५।१।२ ॥ इत्यकट ; यद्वा-वटति वटः, ततः खार्थे कः, पुंक्लीबलिङ्गः ॥ १ ॥ अवसेकेन निवृत्तो अवसेकिमः “भावादिमः" ॥ ६।४।२१ ॥ इतीमः, भक्ष्यविशेषः ॥ २ ॥
शेषश्चात्रईण्डेरिका तु वटिका शष्कुली त्वर्धलोटिका । पर्पटास्तु मर्मराला घृताण्डी तु घृतौषणी ॥ १॥ समिताखण्डाज्यकृतो मोदको लड्डुकश्च सः। एलामरिचादियुतः स पुनः सिंहकेसरः ॥ २ ॥ ६४ ॥
भृष्टा यवाः पुनर्धानाः
धीयन्ते धानाः, स्त्रियां बहुवचनान्तोऽयम् , “प्याधा-"॥ (उणा-२५८)॥ इति नः ॥ १॥
धानाचूर्ण तु सक्तवः। - षचि सेचने, सच्यन्ते सक्तवः, पुंक्लीबलिङ्गः, एकवचनान्तोऽप्ययम् “कृसिकम्यमि-''॥ (उणा-७७३ ) ॥ इति तुन् ॥ १ ॥
पृथुकश्चिपटस्तुल्यौ