________________
१६४
अभिधानचिन्तामणौ- .
इति आगूः ॥४॥ उष्णादग्नेरचिरोद्धृता उष्णिका “ उष्णात् " ॥ ७ ॥ १। १८५॥ इति संज्ञायां कः ॥५॥
सूपः स्यात्प्रहितं सूदः सुन्वन्त्येनं सूपः "युसुकुरुतुच्युस्त्वादेरूच्च" ॥ ( उणा-२९७ ) ॥ इति पः पुंस्ययम् , क्लीबेऽपि वैजयन्ती, यदाह-'सूपोऽस्त्री प्रहितं सूदः' इति ॥१॥ प्रकर्षण हितं प्रहितम् ॥ २ ॥ सूयते सूदः ॥ ३ ॥
___ व्यञ्जनं तु वृतादिकम् ॥ ६१ ॥ व्यज्यन्ते रसविशेषा अत्र व्यञ्जनम् ॥ १॥ ६१ ॥
तुल्यौ तिलान्ने कृसरत्रिसरौ तिलैर्मिश्रमन्नं तिलान्नं तत्र क्रियते पर्वणीति कृसरः "कृधूतन्य॒षिभ्यः कित्"॥ (उणा-४४०)॥ इति सरः॥१॥ त्रीन् सरति त्रिसरः, पुंस्त्रीलिङ्गो, क्लीबेऽपि वैजयन्ती, यदाह-'तिलतन्दुलमाषैस्तु कृसरा त्रिसरा त्रयी' इति ॥ २॥
अथ पिष्टकः ।
पूपोऽपूपः पिष्टस्य विकारः पिष्टकः " नाम्नि कः" ॥६।२।५४॥ इति कः पुंक्लीबलिङ्गः, पिष्ट एव वा खार्थे कः ॥ १॥ पूयते पूपः “ क्षुचुंपिपूभ्यः कित्-" ॥ ( उणा३०१) ॥ इति पः ॥ २ ॥ अश्नुते अपूपः “ अश ऊपः पश्च" ॥ (उणा-३१२) ॥ इत्यूपः, 'अद्भिरुप्यते' इति नैरुक्ताः ॥ ३ ॥ शेषश्चात्र-अपूपे पारिशोलः ॥
पूलिका तु पोलिकापोलिपूपिकाः ॥ ६२ ॥
पूपली
पूलति संहता भवति पूलिका ॥ १ ॥ पोलति वर्धते पोलिका ॥ २॥ पोल्यते वय॑ते पोलिः “ खरेभ्य इ:" ॥ ( उणा-६०६ ) ॥ इति इः, ङ्यां तु पोली. ॥ ३ ॥ ह्रस्वः पूपः पूपिका ॥४॥६२॥ पूयते पूपली " मुरलोरल-" ॥ (उणा४७४ ) ॥ इत्यले निपात्यते ॥५॥
___ अथेषत्पके स्युरभ्यूषाभ्योषपौलयः। . ईषत्पक्कं ईषद्धृष्टम् , तत्र, अभ्यूषति भजत्यभ्यूषः ।। १ ।। अभ्यूष्यते पच्यते अभ्योषः ॥ २ ॥ पोलति वर्धते पोलिः, पृषोदरादित्वात् ॥ ३ ॥ .... निष्ठानं तु तेमनं स्यात्