________________
३ मर्मकाण्डः।। अशनं जीवनकं च याजो वाजः प्रसादनम् ॥ ५९ ॥ भज्यते भक्तम् ॥१॥ अनित्यनेन अन्नं "प्याधापन्यनि-"॥ (उणा-२५८) ।। इति नः, अद्यते वा ॥ २ ॥ कौत्यनेन कूरं पुंक्लीबलिङ्गः, “खुरक्षुर-” ॥ (उणा-- ३९६)॥ इति रान्तो निपात्यते ॥ ३ ॥ अद्यते अन्धः “अदेरन्ध् च वा" ॥ ( उणा-९६३ ) ॥ इत्यस् ।। ४ ।। अभिप्सायते भक्ष्यते भिस्सा, पृषोदरादित्वात् साधुः ॥ ५॥ दीव्यन्त्यनेन दीदिविः पुंलिङ्गः, स्त्रियामपि वैजयन्ती, यदाह" भिस्सा स्त्री दीदिविन षण्" न षण्ढ इत्यर्थः, “छविछिवि-" ॥ (उणा-७०६)। इति व्यन्तो निपात्यते ॥ ६ ॥ उन्नत्ति क्लिद्यत्योदनः “ उन्देर्नलुक् च" ॥ ( उणा-२७१) ॥ इत्यनः ॥ ७ ॥ अश्यते एतदित्यशनं 'क्लीबलिङ्गो, भुज्यादित्वादनट् ॥ ८॥ जीव्यतेऽनेन अनटि खार्थे के जीवनकम् ॥ ९ ॥ इज्यतेऽनेन याजः, घनि “यजेर्यज्ञाङ्गे" ॥४।१।११४ ॥ इति गत्वाभावः ॥ १० ॥ वज्यते वाजः ॥ ११॥ प्रसाद्यतेऽनेनात्मा प्रसादनम् ॥ १२ ॥ ५९ ॥
भिस्सट्टा दुग्धिका कुत्सिता भिस्सा भिस्सटा लक्षानुरोधाः, यथा--ओदनभिस्सटा, खर्गटी, प्रामटी, वधूटीत्यादि ॥ १ ॥ कुत्सिता दग्धा दग्धिका ॥ २ ॥
__सर्वरसागं मण्डं सर्वरसानां द्रवद्रव्याणामपं मुख्यं मण्डयति मण्डं पुंक्लीबलिङ्गः ॥ १ ॥
अत्र तु।
दधिजे मस्तु अत्र तु मण्डे, दधिसंभवे मस्यति परिणमते मस्तु क्लीबलिङ्गः “ कृसिकम्यमि-" ॥ ( उणा--७७३ ) ॥ इति तुन् ॥१॥
भक्तोत्थे निःस्रावाचाममासराः ॥ ६० ॥ मण्डे भक्तसमुद्भवे निःस्राव्यते निःस्रावः ॥ १॥ आचाम्यते आचामः ॥२॥ मीयते मासरः “मीज्यजिमा-" ॥ ( उणा-४३९)॥ इति सरः ॥ ३ ॥ शेषश्चात्र
भक्तमण्डे तु प्रस्रावप्रस्रवाच्छोटनास्रवाः ॥ ६ ॥
श्राणा विलेपी तरला यवागूरुष्णिकाऽपि च । श्रायते स्म श्राणा " व्यञ्जनान्तस्थातः-" ॥ ४ । २ । ७१ ॥ इति क्तस्य नत्वम् ॥ १॥ विलिम्पति विलेपी, विलेप्याऽपि ॥ २ ॥तरला लेह्यत्वाच्चपला, स्त्रीक्लीबलिङ्गः॥३॥ यूयते पिप्पल्यादिना यवागूः स्त्रीलिङ्गः “योरागू:"॥ (उणा-८५०)