________________
३ मर्त्यकाण्डः ।
१६१
विसरतीत्येवंशीलो विसृत्वरः " सृजिण्-" ।। ५।२।७७ ॥ इति कित् ट्वरप् ॥१॥ विसुमरः “ सृघस्यदः-"।५।२।७३॥ इति मरक् ॥ २ ॥ प्रसारी " विपरिप्रात् सर्तेः" ॥ ५।२।५५ ॥ इति घिनण् तत्र ॥ ३ ॥ ४ ॥
___ लज्जाशीलोऽपत्रपिष्णुः
लज्जाशीलमस्य लज्जाशीलः लज्जालुः ॥ १ ॥ अपत्रपते अपत्रपिष्णुः, इष्णुः ॥२॥
सहिष्णुः क्षमिता क्षमी ॥ ५४ ॥
तितिक्षुः सहनः क्षन्ता ___ सहेः शीलाद्यर्थे इष्णौ सहिष्णुः ॥ १ ॥ क्षमेस्तृनीटि च क्षमिता ॥ २ ॥ " शमष्टकाद् " ॥५॥२॥४९॥ इति घिनणि क्षमी ॥ ३ ॥५४ ॥ तिजेः “गुप्तिज-" ॥३॥४॥५॥ इति सनि “ सन्भिक्षा-" ॥ ५।२।३३ ॥ इत्युप्रत्यये च तितिक्षुः ॥४॥ सहेरने सहनः ॥ ५ ॥ क्षमेरौदित्त्वाद् वेदवे क्षन्ता ॥ ६ ॥
तितिक्षा सहनं क्षमा। तितिक्षणं तितिक्षा ॥ १ ॥ सत्यते सहनम् ॥ २ ॥ क्षमणं क्षमा “षितोऽङ्" ॥ ५॥३१०७ ॥ इत्यङ्, शान्तिरित्यपि ॥ ३ ॥
ईर्ष्यालुः कुहनः ईय॑ति ईर्ष्यालुः “लस्जीयिशलेरालुः" ॥ (उणा-८२२) ॥ इत्यालुः ॥ १॥ कुहयते विस्मापयते कुहनः ॥ २ ॥
अक्षान्तिरीp .. jणमीर्ष्या भार्यादेः परदर्शनासहने रूढा । कश्चित्तु परोत्कर्षासहनं मात्स
यमीयो मन्यते यथा--" य ईप॒ परवित्तेषु ” इति ॥ १ ॥ १ ॥ . क्रोधी तु रोषणः ॥ ५५ ॥
अमर्षणः क्रोधनश्च
अध्यति क्रोधी ॥ १ ॥ रुष्यतीत्येवंशीलो रोषणः ॥ २ ॥ ५५ ॥ न मृष्यति . अमर्षणः ॥३॥ क्रुभ्यति कोधनः “भूषाकोधार्थ-" ॥ ५।२।४२ ॥ इत्यनः, कोपनोऽपि ॥ ४॥
चण्डस्वत्यन्तकोपनः। . . चडुङ् कोपे चण्डते चण्डः, चणति शब्दायते वा " पञ्चमाइः ॥ ( उणा१६८)॥ इति डः ॥१॥
बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः ॥ ५६ ॥