________________
-३ मर्त्यकाण्डः ।।
१५९
दक्षते शीघ्रं करोति दक्षः ॥ १॥ पिंशत्येकदेशेन सर्व करोति पेशल: "मृदिकन्दि-" ॥ ( उणा-४६५ ) इत्यलः ॥ २॥ पटति पटुः ॥ ३ ॥ ओषति दहतीति उष्णः “घृवीह्ना-" ॥ (उणा-१८३ ) ॥ इति णक् ॥ ४ ॥ उष्णं क्षिप्रं करोति इत्युष्णकः “शीताच्च कारिणि "॥७१।१८६॥ इति कः ॥ ५ ॥ सुष्ठ उत्थानमुद्योगोऽस्य सूत्थानः ॥ ६ ॥ चतते कर्म चतुरः ॥ ७॥
अथ तत्परः ॥ ४८॥
आसक्तः प्रवणः प्रहः प्रसितश्च परायणः । । तत्परमस्य तत्परस्तनिष्ठः ॥१॥४८॥ आसजति स्म आसक्तः॥ २ ॥ प्रकर्षण वनति संभजते प्रवणः ॥ ३ ॥ प्रह्वयते कार्ये स्पर्धते प्रह्वः “ उपसर्गादातो डोऽश्यः" ॥५।१।५६ ॥ इति डः ॥ ४ ॥ प्रसिनोति स्म प्रसितः ॥५॥ परं कार्य पारमयते परायणः ॥ ६॥
दातोदारः ददाति दाता ॥ १ ॥ उदर्यते उदारः ॥ २ ॥
स्थूललक्षदानशौण्डी बहुप्रदे ॥ ४९ ॥ स्थूलं लक्षयति आलोचयति ददाति इति यावत् स्थूललक्षः ॥ १॥ दाने प्रसक्तः शौण्ड इव दानशाण्डः ॥ २ ॥ बहु प्रदत्ते बहुप्रदः, तत्र ॥ ३ ॥ ४९ ॥
दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने । विहायितं वितरणं स्पर्शनं प्रतिपादनम् ॥ ५० ॥
विश्राणनं निर्वपणमपवर्जनमंहतिः । दीयते दानम् ॥ १॥ उत्सृज्यते उत्सर्जनम् ॥ ॥ २ ॥ त्यजनं त्यागः ॥३॥ प्रदिश्यते प्रदेशनम् , प्रादेशनमपि ॥ ४ ॥ विसृज्यते विसर्जनम् ॥ ५ ॥ हिनोतेय॑न्तस्य. ते विहायितम् ॥ ६॥ वितीर्यते वितरणम् ॥ ७॥ स्पृश्यते . स्पर्शनं दानमुपचारात्, पुच्छादौ गवादिकं स्टष्ट्वा हि दीयते ॥ ८ ॥ प्रतिपाद्यते
प्रतिपादनम् ॥९॥५०॥ विश्राण्यते विश्राणनम् ॥१०॥ निरुप्यते निर्वपणम् , निर्वापणमपि ॥ ११ ॥ अपवृज्यतेऽपवर्जनम् ॥१२॥ हन्यते दौर्गत्यमनया अंहतिः, स्त्रीलिगः "हन्तरंह च" ॥ ( उणा-६५४) ॥ इत्यतिः; स्वतः, उपसर्गवशाचैते दानार्थाः ॥ १३॥
अर्थव्ययज्ञः सुकलः अर्थव्ययं जानाति अर्थव्ययज्ञो दाता भोक्ता च, शोभना कलाऽस्य सुकलः ॥१॥