________________
१५८
अमिधानचिन्तामणौ
दसति उपक्षणोति दस्युः “यजिशुन्धिदहिदसि-" ॥ ( उणा-८०१)॥ इति युः ॥ ३ ॥ पाटयंश्चरति पाटच्चरः, पृषोदरादित्वात् , पटच्चरे जीर्णवस्त्रे भवो वा पाटचरः, पटचोर इत्येके ॥ ४ ॥ स्तेनयति स्तेनः पुंक्लीबलिङ्गः ॥ ५॥ तत् करोतीति तस्करः, वर्चस्कादित्वात् साधुः ॥ ६॥ परिपन्थं तिष्ठति हन्ति वा पारिपन्थिकः " परिपन्थात् तिष्ठति च"॥६।४।३२॥ इति इकण् ॥७॥४५॥ परिमुष्णातीत्येवंशीलः परिमोषी ॥ ८॥ परानास्कन्दति परास्कन्दी ॥ ९ ॥ एकमसहायमगारं प्रयोजनमस्य ऐकागारिकः “एकागाराचौरे" ॥ ६।४।११८ ॥ इति इकण् ॥१०॥ मलिनं म्लोचति मलिम्लुचः ॥ ११ ॥ शेषश्चात्र-चौरे तु चोरडो रात्रिचरः॥
यः पश्यतो हरेदर्थ स चौरः पश्यतोहरः ॥ ४६ ॥ “पश्यद्वाग्दिशो हरयुक्तिदण्डे" ॥३॥२॥३२॥ इति षष्ठया अलुप् ॥१॥४६॥ - चौर्य तु चौरिका स्तेयं
चौरस्य भावः कर्म वा चौर्यम् , राजादित्वात् व्यण् ॥ १॥ चोराद्यकत्रि चौंरिका स्त्रीक्लीबलिङ्गः ॥२॥ स्तेनस्य भावः स्तेयं “स्तेनाद् नलुक् च" ॥१६॥ इति यः, राजादित्वात् व्यणि स्तैन्यमपि ॥ ३ ॥
लोप्नं त्वपहृतं धनम् । लुप्यते लोप्नं चौर्यधनं “हुयामा-" ॥ (उणा--४५१) ॥ इति त्रः ॥१॥
यद्भविष्यो दैवपरः यद् भविष्यति तद् भवत्वित्येवमाचष्टे यद्भविष्यः ॥ १॥ दैवपरो दैववादी दैवप्रमाणकः ॥ २ ॥
अथाऽऽलस्यः शीतकोऽलसः ॥ १७ ॥ मन्दस्तुन्दपरिमृजोऽनुष्णः
आलस्यमस्त्यस्य आलस्यः, अभ्रादित्वादः॥१॥ शीतं मन्दं करोतीति शीतकः "शीताच्च कारिणि "॥७१।१८६॥ इति कः ॥ २ ॥ न लसत्सलसः, अलतीति वा "तप्यणि-"॥ (उणा-५६९)॥ इत्यसः॥३॥४७॥ मन्दते खपितीव मन्दः, अत एव मदि जाड्ये इति चान्द्रो धातुः, मन्यते वा “शाशपिमनि-"॥( उणा-२३७)॥ इति दः ॥ ४ ॥ तुन्दं परिमार्टि तुन्दपरिमृजः “सोकापनुदतुन्दपरिमृज-" ॥ ५।१।१४३ ॥ इति कः ॥ ५ ॥ न उष्णः अनुष्णः ॥ ६॥
दक्षस्तु पेशलः। पटूष्णाष्णकसूत्थानचतुराश्च