________________
३ मकाण्डः ।
वैदेहिकम्, अध्यात्मादित्वादिकण्, एकदेशविकृतत्वादूर्ध्वदेहिकम्, अनुशतिकादिपाठमताश्रयणे तु उभयपदवृद्धौ और्ध्वदेहिकमपि ॥ १ ॥ ३८ ॥
१५५
मृतस्नानमपस्नानं
मृते स्नानं मृतस्नानम्, अपकृष्टं स्नानमपस्नानम् ॥ १ ॥ निवापः पितृतर्पणम् ।
नितरामुप्यते दीयते निवापः, पितॄणां तर्पणम् पितृतर्पणम् ॥ १ ॥
चितिचित्याचितास्तुल्या
चीयते चितिः ॥ १ ॥ चितैव चित्या, मर्तादित्वाद् यः ॥ २ ॥ चीयते चिता ॥ ३ ॥ एते प्रेतदाहार्थे अग्न्याधाने वर्तन्ते ॥
ऋजुस्तु
प्राञ्जलोऽञ्जसः T: 11| 39 ||
अर्ज्यते ऋजुः “ अर्जेर्ऋज् च " ( उणा - ७२२ ) ॥ इति उः ॥ १ ॥ प्राञ्जलयति अञ्जलिं प्रबध्नाति प्राञ्जलः, प्राज्यते अभिगम्यते इति वा ॥ २ ॥ अजोऽस्त्यस्य अञ्जसः ॥ ३ ॥ ३९ ॥
दक्षिणे सरलोदारौ
दक्षते दक्षिण: "दुहिदक्षिभ्य इणः" || ( उणा - १९४ ) ॥ इति इणः, तत्र ॥ १ ॥ सरति सरलः " मृदिकन्दि - " ॥ ( उणा - ४६५ ) इत्यलः ॥ २ ॥ उदर्यते उदारः ॥ ३ ॥
शठस्तु निकृतोऽनृजुः ।
शठ कैतवे च शठति शठः, शाम्यतीति वा “शमेर्लुक् च वा" ।। ( उणा१६५ ) ॥ इति ठः, एकदेशविकृतत्वात् शण्ठोऽपि ॥ १ ॥ निकृणोति हिनस्ति निकृतः ॥ २ ॥ न ऋजुः अनृजुः ॥ ३ ॥
क्रूरे नृशंसनिस्त्रिंशपापाः
"(
कृतेः क्रूकृच्छ्रौ च”॥ ( उणा-३९५ ) ॥ इति रः, तत्र निस्त्रिंश इव घातुकत्वाद् निस्त्रिंशः
कृन्ततीति क्रूरः
॥
॥ १ ॥ नृन् शंसति हिनस्ति नृशंसः ॥ २ ।। ३ ।। पापमस्यास्ति पापः ॥ ४ ॥
धूर्तस्तु वञ्चकः ॥ ४० ॥
व्यंसकः कुहको दाण्डाजिनिको मायिजालिकौ ।
धूर्बति हिनस्ति धूर्तः " शीरी - " ॥ ( उणा - २०१ ) इति तः कित् ॥ १ ॥