________________
१५४
अभिधानचिन्तामणौ- . .
निर्वापणम् ॥ २४ ॥ आलम्भनमालम्भः ॥ २५ ॥ षूदि क्षरणे निसूदनम् ॥२६॥ निष्पूर्वस्य यतणो णिचि निर्यातनम् ॥ २७ ॥ उन्मथ्लातेपनि उन्मन्थः ॥ २८ ॥ संपूर्वस्य आप्नोतेः समापनम् ॥ २९ ॥ ३५॥ अपादस्यतेरपासनम् ॥ ३० ॥ व.
य॑ते वर्जनम् ॥ ३१ ॥ मृश् हिंसायां खार्थणिचि अलि च मारः ॥ ३२ ॥ पिजुण् हिंसादौ अलि पिञ्जः ॥ ३३ ॥ कृश् हिंसायाम् स्वार्थणिचि निष्कारणम् ॥३४॥ कथण् हिंसायां अचि क्राथः ॥ ३५ ॥ शृश् हिंसायां स्वार्थणिचि विशारणम् ॥३६॥
स्युः कर्तने कल्पनवर्धने च
छेदश्च कृत्यते कर्तनम् , तत्र ॥१॥ कल्प्यते कल्पनम् ॥२॥ वय॑ते वर्धनम् ॥ ३ ॥ छेदनं छेदः ॥ ४ ॥
. घातोद्यत आततायी ॥ ३६॥
घातोद्यतो वधोयुक्तः संनद्धः सन् यो वधार्थमुद्यतः स आततः, तादृशः सन् एति वधार्थ धावत्याततायी, आततं पलायमानं वा तयते आततायी, वध उपलक्षणं यत्स्मृतिः
"अग्निदो गरदश्चैव शत्रपाणिर्धनापहः । , .
क्षेत्रदारहरश्चैव षडेते आततायिनः " ॥ १ ॥ ३६ ॥ स शैर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति । शीर्षच्छेदमर्हति शेषच्छेदिकः “ तमर्हति-" ॥ ६ । ४ । १७७ ॥ इतीकण् ॥ १॥ शीर्षच्छेद्यः "शीर्षच्छेदाद् यो वा" ॥६॥४.१८४॥ इति यः ॥ २॥
प्रमीत उपसम्पन्नः परेतप्रेतसंस्थिताः ॥ ३७॥ नामालेख्ययशःशेषो व्यापन्नोपगतौ मृतः ।
परासुः प्रमीयते स्म प्रमीतः ॥१॥ उपसंपद्यते स्म उपसंपन्नः ॥ २ परैति लोकान्तरे परेतः ॥ ३ ॥ प्रैति स्म प्रेतः ॥ ४ ॥ संतिष्ठते स्म संस्थितः ॥ ५॥ ३७ ॥ नामालेख्ययशःशब्दभ्यः परः शेषः, तेन नामशेषः, आलेख्यशेषः, यशःशेषः, नामैव शेषमस्येत्यादि कृत्वा ॥ ६ ॥ ७ ॥ ८॥ व्यापद्यते स्म व्यापनः ॥ ९॥ उपगच्छति स्म उपगतः ॥ १० ॥ म्रियते स्म मृतः ॥ ११ ॥ परागता असवः प्राणा अस्य परासुः ॥ १२॥
तदहे दानं तदर्थमौर्ध्वदेहिकम् ॥ ३८ ॥ । तस्य मृतस्य अहनि दिवसे, तमुद्दिश्य दानं पिण्डोदकादि, ऊर्ध्वं देहाद् भवमौ