________________
३ मर्यकाण्डः ।
१५३
इति साधुः ॥ ६॥ अनुकम्पनं अनुकम्पा ॥ ७ ॥ अनुक्रोशन्ति समदुःखा भवन्त्यनेन अनुक्रोशः ॥ ८ ॥
हिंस्र शरारुघातुकौ ॥ ३३ ॥ हिंसनशीलो हिंस्रः “ स्म्यजसहिंस." ॥ ५।३।७९ ॥ इति रः, तत्र ॥१॥ शृणातीत्येवंशीलः शरारुः “ शृवन्देरारुः " ॥ ५।२।३५ ॥ इत्यारुः ॥२॥ हन्तीति घातुकः “ शृकमगम-" ॥५।२।४०॥ इत्युकण् ॥ ३ ॥ ३३ ॥
व्यापादनं विशरणं प्रमयः प्रमापणं
निम्रन्थनं प्रमथनं कदनं निबर्हणम् । निम्तहणं विशसनं क्षणनं परासनं
प्रोजासनं प्रशमनं प्रतिघातनं वधः ॥ ३४ ॥ प्रवासनोद्वासनघातनिर्वा- सनानि संज्ञप्तिनिशुम्भहिंसाः। निर्वापणालम्भनिसूदनानि
निर्यातनोन्मन्थसमापनानि ॥ ३५ ॥ अपासनं वर्जनमारपिञ्जा
निष्कारणकाथविशारणानि । - अत्र अहिंसार्था अपि धातवः उपसर्गवशाद् हिंसार्था ज्ञेयाः, अकर्मकास्तु णिजा सकर्मकाः; व्यापादनमिति विआपूर्वात् पदर्णिग्यनम् ॥ १ ॥ शृश् हिंसायां . विशरणम् ॥२॥ मीग्र हिंसायामलि प्रमयः पुंक्लीबलिङ्गः “ कदनं प्रमयोऽस्त्रियाम्" इत्यमरशेषः ॥ ३ ॥ मीनातेरेव खार्थे णिचि “ मिग्मीगोऽखलचलि' ॥४॥२८॥ इत्यात्वेऽनटि च प्रमापणम् ॥ ४ ॥ ग्रथुङ् कौटिल्ये निग्रन्थनम् ॥ ५॥ मथे वि. लोडने प्रमथनम् ॥ ६॥ कदेः सौत्रस्य कदनम् ॥ ७॥ निपूर्वाद् बृहेही निब. हणम् ॥ ८॥ तृहेर्हिसार्थस्य निष्पूर्वस्य , स्तृहेवा निपूर्वस्य निस्तहणम् ॥ ९ ॥ शसू हिंसायां विशसनम् ॥ १० ॥ क्षणूग् हिंसायां क्षणनम् ॥ ११ ॥ परापूर्वस्याऽस्यतेः परासनम् ॥ १२ ॥ जसण् हिंसायां प्रोज्जासनम् ॥ १३ ॥ प्रशमेः प्रशमनम् ॥१४॥ हन्तेः खाणिजन्तस्य प्रतिघातनम् ॥ १५॥ हननं वधः “ हनो वा वध् च " ॥ ५॥३॥४६॥ इत्यल् ॥ १६ ॥ ३४ ॥ प्रवसतः प्रयुक्तिः प्रवासनम् , एवमुद्वासनम् ॥ १७ ॥ १८ ॥ हननं घातः ॥ १९ ॥ निर्वसतः प्रयुक्तिनिर्वासनम् ॥ २० ॥ संज्ञपनं संज्ञप्तिः “ सातिहेति-" ॥ ५।३।९४ ॥ इति क्तिः ॥२१॥ निशुम्भनं निशुम्भः ॥ २२ ॥ हिंसनं हिंसा ॥ २३ ॥ 4 ओवै शोषणे इत्यस्य निष्पूर्वस्य णिगि