________________
३ मर्त्यकाण्डः ।
१५१
. काचः शिक्य तदालम्बः
कच्यते बध्यतेऽनेन काचः ॥ १॥ शक्नोति वोढुं शिक्यम् “ शिक्यास्याख्य.” ॥ (उणा-३६४) ॥ इति यान्तो निपात्यते। तस्य भारस्याऽऽलम्बनं तदालम्बनं तदालम्बो यत्र रज्जुपञ्जरे कोढव्यमास्ते ॥ २ ॥
भारयष्टिविहङ्गिका ॥ २८॥
भारोहनार्था चतुर्दण्डिका यष्टिर्भारयष्टिः शिक्याधारः, स्कन्धग्राह्यः लगुड. . इति द्रमिलाः; विहङ्गप्रतिकृतिश्चादिमयी विहङ्गिका, या भित्त्यादौ लम्बमाना स्थाप्यते, प्रयाणके च संधार्यते । विहङ्गमेत्येके ॥ १ ॥ २८ ॥
शूरश्चारभटो वीरो विक्रान्तश्च
शूरयते शूरः ॥ १॥ चारेण गमनेन भटति युद्धमाकाङ्कति चारभटः ॥२॥ अजति क्षिपति शत्रून् वीरः "ऋज्यजि-" ॥ ( उणा-३८८ ) ॥ इति रक्, वीरयत इति वा ॥ ३ ॥ विक्रामति उत्सहते स्म विक्रान्तः ॥ ४ ॥
अथ कातरः ।
दरितश्चकितो भीतो भीरुभीरुकभीलुकाः ॥ २९ ॥ कायति कातरः “अनिकाभ्यां तरः" ॥ (उणा-४३७) ॥ इति तरः, ईषत्तरति या कातरः ॥१॥ दरः संजातोऽस्य दरितः॥२॥चकति बिभेति स्म चकितः॥३॥बिभेति स्म भीतः ॥ ४ ॥ विभेतीत्येवंशीलो भीरुः, भीरुकः, भीलुकः “ भियो रुरुकलुकम्" ॥५।२।७६॥ इति साधवः ॥५॥६॥७॥ "अधीरे कातरः” इत्यमरः॥२९॥ शेषश्चात्र
त्रस्नुत्रस्तौ तु चकिते ॥ विहस्तव्याकुलौ व्यग्रे विगतौ किर्तव्यतामूढत्वाद् हस्तावस्य विहस्तः ॥ १ ॥ विशेषेणाकुलो व्याकुलः ॥ २ ॥ विगतमप्रमस्य व्यग्रस्तत्र विशेषेण अगति वा ॥ ३ ॥
कान्दिशीको भयद्रुते । - को दिर्श व्रजामि इत्याकुलः कान्दिशीकः, पृषोदरादित्वात्साधुः, भयेन द्रुतः पलायितो भयद्रुतः, तत्र ॥१॥
उत्पिञ्जलसमुत्पिञ्जपिञ्जला भृशमाकुले ॥ ३० ॥ उत्पिञ्जयतीति उत्पिजलः ॥१॥ समुत्पिञ्जयति समुत्पिञ्जः ॥ २ ॥ पिज. यति पिजलः, भृशमत्यर्थमाकुले ॥ ३ ॥ ३० ॥