________________
अभिधानचिन्तामणौ
वेतनेन जीवति वैतनिकः " वेतनादेर्जीवति" ॥ ६॥ ४ ॥ १५॥ इतीकण् ॥३॥ कर्म करोति कर्मकरः " भृतौ कर्मणः" ॥ ५।१११०४ ॥ इति टः ॥ ४ ॥ २५ ॥
स नि तिः कर्मकारः स भृतको निर्वतनः कर्म कुर्वन् कर्मकारः ॥ १॥
भृतिः स्याद् निष्क्रयः पणः । कर्मण्या वेतनं मूल्यं निवेशो भरणं विधा ॥ २६ ॥
भर्मण्या भर्म भृत्या च भ्रियतेऽनया भृतिः ॥ १॥ निष्कयणं निष्क्रयः ॥ २ ॥ पण्यते आभाष्यते पणः “पणेर्माने" ॥ ५ । ३ । ३२ ॥ इत्यल् ॥ ३ ॥ कर्मणि साधुः कर्मण्या ॥४॥ वीयतेऽद्यते वेतनं " वीपतिपटिभ्यस्तनः" ॥ ( उणा-२९२ ) ॥ इति तनः ॥ ५ ॥ मूलेन आनाम्यं मूल्यं “ हृद्यपद्य." ॥ ७॥ १॥ ११ ॥ इति यः ॥६॥ निर्विश्यते भुज्यते निर्वेशः ॥ ७ ॥ ध्रियतेऽनेन भरणम् ॥ ८ ॥ विधीयतेऽनया विधा ॥ ९ ॥ २६ ॥ भर्मणि साधुर्भमण्या ॥ १०॥ भ्रियतेऽनेन भर्म " मन् ॥ ( उणा- ९११)॥ इति मन् ॥ ११॥ भियतेऽनया भृत्या "भृगो नानि" ॥ ५। ३ । ९८ ॥ इति क्यप् ॥ १२॥
भोगस्तु गणिकाभृतिः। भुज्यते भोगः , गणिकाया भृतिवेतनम् ॥१॥ शेषश्चात्र- भाटिस्तु गणिकाभृतौ ॥
खलपूः स्याद् बहुकरः खलं पुनाति खलपूः ॥ १॥ बहु करोति बहुकरः संमार्जकः, बहुधान्यार्जक इत्यन्ये ॥२॥
. भारवाहस्तु भारिकः ॥२७॥ भारं वहति भारवाहः ॥१॥ भारोऽस्त्यस्य भारिकः ॥ २ ॥२७॥
वार्तावहे वैवधिकः
वृत्ति विकाऽस्त्यस्यां वार्ता अन्नाद्यम् , वार्ताया वहो वार्तावहः, तत्र॥ १॥ वीवधो भारः पर्याहारो वा तेन हरति वैवधिकः, विवधवीवधिकावपि; " विवधवीवधान वा" ॥ ६ । ४ । २५ ॥ इतीकण् ॥ २॥
भारे विवधवीवधौ । विवध्यते विवधः “न जनवधः” ॥ ४ । ३ । ५४ ॥ इति घमि वृद्धरेभावः, पनि उपसर्गस्य दीर्घत्वे वीवधः ॥ २॥३॥