________________
१४९
१३ मर्त्यकाण्डः ।
अधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ २२ ॥ पतीन्द्रस्वामिनाथार्याः प्रभुर्भर्तेश्वरो विभुः । ईशितेनो नायकश्च
"
अधिपातीति अधिपः ।। १ ॥ ईष्टे ईशः ॥ २ ॥ नयति नियुङ्क्ते नेता ॥३॥ परिवर्हति परिबृंहति वा परिवृढः “ क्षुब्धविरिब्ध- " ||४|४|७० ॥ इति साधुः ॥४॥ अधि उपरि भवति अधिभूः ।। ५ ।। २२ ।। पातीति पतिः " पातेर्वा " ॥ ( उणा--६५९ ) ।। इति किदतिः ||६ ॥ इन्दनाद् इन्द्रः “ भीवृधि - " 11 ( उणा -- ३८७) ॥ इति रः || ७ || स्वमस्यास्तीति स्वामी " स्वाद् मिन्नीशे ।। ७।२।४९ ।। इति मिन् दीर्घश्च ॥ ८ ॥ नाथति ईष्टे नाथः ||९|| अर्यते सेव्यते अर्यः " स्वामिवैश्येऽर्यः ” ॥ ५।१।३३ ॥ इति साधुः ॥ १० प्रभवति प्रभुः “ शंसंस्वयंविप्राद् भुवो डुः ||५|२|८४ ॥ इति डुः ॥ ११ ॥ बिभर्ति पुष्णाति भर्ता ॥ १२ ॥ ईशनशीलः ईश्वरः ।। १३ ।। विभवति विभुः ।। १४ ।। ईष्टे ईशिता ॥ १५ ॥ एति स्वामित्वमिनः " जीणसी - " । ( उणा - २६१ ) ॥ इति नक् ॥ १६ ॥ नयति नायकः ।। १७ ।।
॥
33
नियोज्यः परिचारकः ॥ २३ ॥
डिङ्गरः किङ्करो भृत्यश्चेटो गोप्यः पराचितः ।
दासः - प्रेप्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ २४ ॥ परान्नः परपिण्डादः परजातः परैधितः ।
"
नियोक्तुं शक्यो नियोज्यः ||१|| परिचरति परिचारकः, प्रतिचरोऽपि ॥ २ ॥२३॥ डिप्यते क्षिप्यते डिङ्गरः “जठरक्रकर- " ॥ ( उणा - ४०३) ॥ इत्यादिशब्दाद् निपात्यते ॥३॥ किं करोमीत्याज्ञां प्रतीक्षते किंकरः " किंयत्तद्बहोरः ” ॥५|१|१०१ ॥ इति अः ॥ ४ ॥ भरणीयो भृत्यः “ भृगोऽसंज्ञायाम् " ॥ ५ । १ । ४५ ॥ इति क्यप् ॥ ५ ॥ चेटति चेटः ॥ ६ ॥ गोपनीयो गोप्यः ॥ ७ ॥ परेराचीयते बध्यते पराचितः ॥ ८ ॥ दासते सुखं स्वामिनेऽचि दासः ॥ ९ ॥ प्रेषणीयः प्रेष्यः ॥ १० ॥ परिस्कन्दते आक्रम्य नियुज्यते परिस्कन्दः ॥ ११ ॥ भुङ्गे स्वाम्युच्छिष्टं भुजिष्यः “रुचिभुजिभ्यां किष्यः ” ॥ ( उणा – ३८४ ) ॥ इति किष्यः ॥ १२ ॥ परितः कर्माऽस्यास्ति परिकर्मी, शिखादित्वादिन् ॥ १३ ॥ २४ ॥ परस्याऽन्नमस्य परान्नः ॥ १४ ॥ परस्य पिण्डमत्ति परपिण्डादः ॥ १५ ॥ परेण जातः परजातः ॥ १६ ॥ परैरेध्यते वर्ध्यते परैधितः ॥ १७ ॥ परान्नादयश्चत्वारः पृथगेकार्था इत्यन्ये ॥
भृतके भृतिभुग् वैतनिकः कर्मकरोऽपि च ॥ २५ ॥
ते स्म स्वार्थे के भृतकः, तत्र ॥ १ ॥ भृतिर्वेतनं भुङ्क्ते भृतिभुक् ॥ २ ॥
२०