________________
३ मकाण्डः ।
पूरणाद् वयंसि
दशमोऽवस्थाविशेषोऽस्त्यस्य दशमी “ इतीन् । दशमीस्थ इत्यपि । यदाह भागुरि:“इष्टो वयोदशोपेतः पञ्चमी सप्तमीति च । प्रवयाः दशमस्थि: स्यात्" इति ॥ ३ ॥ ४ ॥ विद्वान् सुधीः कविविचक्षणलब्धवर्णाज्ञः प्राप्तरूपकृतिकृष्ट्यभिरूपधीराः । मेधाविकोविदविशारदसूरिदोष
""
१४१
॥ ७ । २ । ६२ ॥
ज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः ॥ ५ ॥ व्यक्तो विपश्चित् संख्यावान् सन्
""
"
वेत्तीति विद्वान् " वा वेत्तेः क्वसुः " ॥ ५ । २ । २२ ॥ इति क्वसुः ॥ १ ॥ सुष्ठु दधाति ध्यायति वा सुधीः " दिबुद्दहत्- " ॥ ५ । २ । ८३ ॥ इति साधुः, शोभना धीरस्येति वा ॥ २ ॥ कवते कौति वा कविः, कविताऽपि " स्वरेभ्य इः ॥ ( उणा--६० ६ ) ॥ इति इः ॥ ३ ॥ विचष्टे विचक्षणः “ तृकॄशृ-” ॥ ( उणा१८७ ॥ इत्यादिना अणः ॥ ४ ॥ लब्धं वर्णनं प्रसिद्धिर्येन स लब्धवर्णः ॥ ५ ॥ जानातीति ज्ञः ॥ ६ ॥ प्राप्तं रूपं येन प्राप्तरूपः ॥ ७ ॥ कृतमस्यास्तीति कृती कृतकृत्यः ॥ ८ ॥ कर्षति विविले कृष्टिः " हमुषिकृषि - " ॥ ( उणा -- ६५१ ) ॥ इति तिक् ॥ ९ ॥ अभिगतं रूपं येन अभिरूपः ॥ १० ॥ दधाति धियं धीरः 'इण्धाग्भ्यां वा " ॥ ( उणा -- ३८९ ) ॥ इति रक्, धियमीरयतीति वा ॥११॥ मेधाऽस्त्यस्य मेधावी “ अस्तपोमायामेधाखजो विन्” ॥ ७|२|४७ ॥ इति विन् ॥ १२ ॥ को वेत्ति अभिप्रायमस्य, ओकः स्थानं वेत्तीति वा कोविदः, पृषोदरादित्वात् ; कवत इति वा “ कुमुद - " || ( उणा - २४४ ) ॥ इत्यादिशब्दाद् निपात्यते ॥ १३ ॥ विशेषेण शारदोऽधृष्टः प्रत्ययो वा विशारदः ॥ १४ ॥ सुवति संदेहं सूरि : "भूसूकुशि -” ॥ ( उणा - ६९३) ॥ इति रिक् ॥१५॥ दोषान् जानाति ज्ञात्वा जह्यात् इति दोषज्ञः ॥ १६ ॥ प्रज्ञा अस्त्यस्य प्राज्ञः “ प्रज्ञाश्रद्धा - " ॥७|२|३३॥ इति णः, प्रज्ञ एवेति वा “ प्रज्ञादिभ्योऽण् ॥ ७ । २ । १६५ ॥ १७ ॥ पण्डते जानाति इति पण्डितः, पण्डा बुद्धिः संजाता अस्येति वा तारकादित्वादितः ॥ १८ ॥ मनस ईष्टे मनीषी पृषोदरादित्वात्, मनीषा अस्त्यस्येति वा शिखादित्वादिन्, यौगिकत्वाद् धीमान्, मतिमानित्यादयः ॥ १९ ॥ बुध्यते बुधः ॥ २० ॥ प्रबुध्यते प्रबुद्धः ॥२१॥५॥ व्यनक्त्यर्थं व्यक्तः ॥ २२ ॥ विपश्यंश्चेतयते विपश्चित् पृषोदरादित्वात् ॥ २३ ॥ सम्यक् ख्यानं ज्ञानं अस्त्यस्य संख्यावान्, यद्वा संख्या विचारणा गणना वा ॥ २४ ॥ अस्तीति सन् विद्यमान उत्तम इत्यर्थः, अभ्ये
""
त्वसत्कल्पाः ॥ २५ ॥
१९