________________
अर्हम् अथ मर्त्यकाण्डः ।
अथ तृतीयं मर्त्यकाण्डमारभ्यते -
मर्त्यः पञ्चजनो भूम्पृक् पुरुषः पूरुषो नरः । मनुष्यो मानुषो ना विट् मनुजो मानवः पुमान् ॥ १ ॥
((
म्रियत इति मर्त्यः मृशी सिवस्यनिभ्यस्तादिः " ॥ उणा--३६० ) ॥
"(
""
इति तकारादिर्यप्रत्ययः, यद्वा " लूम्रो वा " ॥ ( उणा -- २०२ ) ॥ इति ते मर्तः मर्तादिभ्यो यः ॥ ७ । २ । १५९ ॥ इति स्वार्थे ये मर्त्यः ॥ १ ॥ पञ्चभिः पृथिव्यादिभूतैर्जायते पञ्चजनः ॥ २ ॥ भुवं स्पृशति भूरपृक् ॥ ३ ॥ पृणाति पुमर्थानिति पुरुषः “ विदिपृभ्यां कित् ” ॥ ( उणा - ५५८ ) ॥ इत्युषः, बाहुलकाद् दीर्घत्वे पूरुषः ॥ ४ ॥ ५ ॥ नृणातीति नरः ॥ ६ ॥ मनोरपत्यं मनुष्यः, मानुषः
""
""
मनोर्याणी पश्चान्तः ।। ६ । १ । ९४ ॥ इति योऽग् च प्रत्ययौ ॥ ७ ॥ ८ ॥ नयतीति ना " नियो डित् " ॥ ( उणा - ८५४ ) ॥ कार्येषु विट् ॥ १० ॥ मनोर्जातो मनुजः ॥ ११ ॥ पाति त्रिवर्ग पुमान्
इति ऋः ॥ ९ ॥ विशति
66
मनोरयं मनवः ॥ १२ ॥ पातेर्हुम्सुः” ॥ ( उणा-- १००२ ) ॥ इति डुम्सुः ॥ १३ ॥ १ ॥ बालः पाकः शिशुर्डिम्भः पोतः शावः स्तनन्धयः । पृथुकातानशयाः क्षीरकण्ठः कुमारकः ॥ २ ॥
“
66
बलति प्राणिति स्तन्येन बालः, ज्वलादित्वाणः ॥ १ ॥ पान्त्येनं पिवति स्तन्यं : वा पाकः " भीणशलिवलि - " ॥ ( उणा - २१ ) ॥ इति कः ॥ २ ॥ इति ऋशयति मातरं शिशुः " शः सन्वच्च " ॥ ( उणा -- ७४७ ) ॥ इति ङौ द्वित्वम् ॥ ३ ॥ डिम्भयति डिम्नः ॥ ४ ॥ पुनाति गोत्रं पोतः " दम्यमि " ॥ ( उगा - २०० ) ॥ इतितः ॥ ५ ॥ इति मातरं शावः लटिखटि-” ॥ ( उणा-- ५०५ ) ॥ इति वः ॥ ६ ॥ स्तनं धयति स्तनन्धयः शुनस्तन - " ॥ ५ । १ । ११९ ॥ इति खश्, यौगिकत्वात् स्तनपोऽपि ॥ ७ ॥ प्रथते जन्मना पृथुकः कञ्चुकांशुक-” ॥ ( उणा - ५७ ) ॥ इत्युकान्तो निपात्यते, पृथु कायति इति वा ॥ ८ ॥ इयर्ति वृद्धिमर्भः “ गृदृरमि -” ॥ ( उणा -- ३२७ ) ॥ इति भः, ऋभ्यत इति वा ॥ ९ ॥ उत्तानः शेते उत्तानशयः ॥ १० ॥ क्षीरं कण्ठेऽस्य क्षीरकण्ठः, यौगिकत्वात् क्षीरपोऽपि ॥ ११॥ कामयते यदपि तदपि दृष्टं इति कुमारः " कमेरत उच्च - " ॥ ( उणा -- ४०९ ) ॥ इत्यारः, कुमारयति क्रीडयति वा कुत्सितो मारोऽस्येति वा, स्वार्थे के कुमारकः ॥ १२ ॥ २ ॥
66