________________
१३८
अभिधानचिन्तामणौ
अत्ता मातेव अतिका ॥१॥
भर्ताऽऽर्यपुत्रः
भर्ता पतिरार्यस्य पुत्र आर्यपुत्रः ॥ १ ॥
माताऽम्बा
अमति वात्सल्यं गच्छति अम्बा " शम्यमेर्णिद्वा - " ॥ ( उणा - ३१८ ) ॥ इति बः, अम्बते अपत्यं जल्पतीति वा ॥ १ ॥
भदन्ताः सौगतादयः ॥ २४९॥
सौगत आदिरेषां सौगतादयः आदिशब्दाद् निर्ग्रन्थादयः भन्दन्ते कल्याणिनो भवन्ति भदन्ताः “ सीमन्तहेमन्तभदन्तदुष्वन्तादयः " ॥ ( उणा - २२२ ) ॥ इति साधुः ॥ १ ॥ २४९ ॥
पूज्ये तत्रभवानत्रभवांश्च भगवानपि ।
""
स भवान् तत्रभवान् “त्रप् च ॥ ७ । २ । ९२ ॥ इति सर्वादित्वात् त्रप् ॥ २ ॥ एवमेष भवान् अत्रभवान् ॥ ३ ॥ भगो ज्ञानमस्यास्ति भगवान् ॥४॥
पादा भट्टारको देवः प्रयोज्यः पूज्यनामतः ॥ २५० ॥
यथा गुरुपादाः, अर्हद्भट्टारकः, कुमारपालदेवः । शेषश्चात्र
पूज्ये भरटको भट्टः प्रयोज्यः पूज्यनामतः । आबुकादयो नाट्य प्रस्तावाद्ं नाट्योक्तौ द्रष्टव्याः ॥ २५० ॥ इत्याचार्यश्री हेमचन्द्रविरचितायां खोपज्ञाभिधानचिन्तामणिनाममालाटीकार्या देवकण्डो द्वितीयः ॥ २॥