________________
देवकाण्ड: ।
१३७
- बाला वासू:
- ८३५ ) ॥
वसति पितृगृहे वासूः “कसिपद्यर्त्यादिभ्यो णित्" ॥ ( उणा - ८३५ इत्यादिशब्दादूः ॥ १ ॥
मार्ष आर्यः
मर्षणात् सहनाद् मार्षः, मारिषोऽपि यथा-- पर्षत्, परिषत् ॥ १ ॥ अरणीयोऽभिगम्य आर्यः ॥ २ ॥
देवो भट्टारको नृपः ।
दीव्यतीति देवः ॥ १ ॥ भटति भट्टारः “ द्वार शृङ्गार - " ॥ ( उणा - ४११) ॥ इत्यादिशब्दादारान्तः साधुः; स्वार्थे के भट्टारकः ॥ २ ॥
राष्ट्रियो नृपतेः श्यालः
राष्ट्रे भवो राष्ट्रियः “राष्ट्रादियः" || ६ | ३ | ३॥ इति इयः ॥ १॥ दुहिता भर्तृदारिका ॥ २४७ ॥
नृपतेर्दुहिता भर्तुर्दारिका भर्तृदारिका ॥ १ ॥ २४७ ॥ देवी कृताभिषेका
" कृताभिषेका राज्ञी देवी, वासवदत्तादिः ॥ १ ॥ अन्या भट्टिनी
अकृताभिषेका राज्ञी भट्टिनी, पद्मावत्यादिः ॥ १ ॥
गणिकाऽज्जुका ।
गणयति ईश्वरानीश्वरौ गणिका, गणः पेटकोsस्त्यस्याः । अज्जुकाया असस्प्रकृतिप्रत्ययविभागां देशीपदप्रायाः । अर्जयतीति वा अज्जुका " कञ्चुकांशुक- " ॥ ( उणा-५७ ) ॥ इत्यादिना निपात्यते ॥ १ ॥
नीचाचेटीसखीहूतौ हण्डेहओहलाः क्रमात् ॥ २४८ ॥
नीचाया आह्वाने इण्डे ॥ १ ॥ चेट्या आह्वाने हजे ॥ १ ॥ सख्या आह्वाने हला ॥ १ ॥ २४८ ॥
अब्रह्मण्यमवध्योक्तौ
वधानर्हस्य ब्राह्मणस्य पूत्करणे न ब्राह्मणे साधु अब्रह्मण्यमिति वर्तते " प्राण्यङ्गरथ ” ॥ ७ । १ । ३७ ॥ इति यः । अवधयाञ्चाऽर्थमित्येके ।
ज्यायसी तु खसाऽत्तिका ।