________________
अभिधानचिन्तामणौ- . .
शेषश्चात्र... अथ सूत्रधारे स्याद् बीजदर्शकः ॥ १॥
नन्दी तु पाठको नान्द्याः । नन्दत्यवश्यं नन्दी, नन्दनं नन्दः समृद्धिस्तत्र भवा तत्प्रयोजनत्वाद् नान्दी पूर्वरङ्गाङ्गम् , तस्याः पाठकः ॥ १॥
पार्श्वस्थः पारिपार्श्विकः ॥ २४४ ॥ पार्श्वे तिष्ठति पार्श्वस्थः ॥ १ ॥ परिपार्श्व वर्तते पारिपार्श्विकः ॥ २ ॥२४४॥
वासन्तिकः केलिकिलो वैहासिको विदूषकः ।
प्रहासी प्रीतिदश्व ..वसन्तेन चरति वासन्तिकः ॥ १॥ केल्या किलति केलिकिलः, केलीकिल इत्यपि ॥ २ ॥ विचित्रो हासो विहासः, तेन चरति वैहासिकः ॥ ३ ॥ सन्धि विग्र. हेण विग्रहं च सन्धिना दूषयति विदूषकः ॥ ४ ॥ प्रहसतीत्येवं शीलः प्रहासी ॥५॥ प्रीतिं ददातीति प्रीतिदः ॥ ६ ॥
अथ षिङ्गः पल्लवको विटः ॥२४५॥ - सेटनं सिट अनादरः सिटा गायति गच्छतीति वा षिड्गः, पृषोदरादित्वात् षत्वम् ॥ १ ॥ पल्लति चतुरं गच्छति पल्लवः “वडिवटि."॥ (उणा-५१५)॥ इत्यकः, खार्थे के, पल्लवकः, -पल्लवयतीति वा ॥२॥ वेटति शब्दायते विटः, पुंक्लीबलिङ्गः ॥ ३ ॥ २४५॥
पिता त्वावुकः
अवतीत्यावुकः “कञ्चुकांशुक" ॥ (उणा-५७) ॥ इत्यादिशब्दादुकान्तो निपात्यते ॥१॥
आवुत्तभावुकौ भगिनीपतौ । अवतीत्यावुत्तः “पुतपित्त' ॥ (उणा-२०४) ॥ इत्यादिशब्दात्तान्तो निपात्यते ॥ १ ॥ भवतीति भावुकः, “कञ्चुकांशुक-" ॥ ( उणा-५७) ॥ इत्यादिना निपात्यते ॥ २॥
भावो विद्वान् भावयति भावः ॥ १॥
युवराजः कुमारो भर्तृदारकः ॥ २४६ ॥ युवा चासौ राजा च युवराजः कुमारयति क्रीडयति कुमारः भर्तुर्दारको भर्तृद्वारकः ॥१॥२४६ ।।