________________
२ देवकाण्डः।
१३१
शेषश्चात्रआकारगृहने चावकटिकाऽवकुटारिका। गृहजालिका ॥ १ ॥ २२८ ॥
शङ्काऽनिष्टोत्प्रेक्षणं स्यात् अनिष्टस्योत्प्रेक्षणं संभावनम् ॥ १॥
चापलं त्वनवस्थितिः। अनवस्थानं अनवस्थितिः ॥ १॥ चपलस्य भावः कर्म वा चापलम् , “युवादेरण्" ॥ ७ । १ । ६७ ॥ इत्यण् ॥ २ ॥
आलस्यं तन्द्रा कौसीद्यम् अलसस्य भाव आलस्यम् ॥ १॥ तन्द्रणं तन्द्रा ॥ २ ॥ कुसीदस्य अलसस्य भावः कौसीद्यम् ॥ ३ ॥
हर्षश्चित्तप्रसन्नता ॥ २२९ ॥ हादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसम्मदाः ।
आनन्दानन्द) हर्षणं हर्षः ॥१॥ चित्तप्रसन्नता मनःप्रसादः ॥२॥२२९॥ हादनं हादः॥३॥ प्रमोदनं प्रमोदः ॥ ४ ।। प्रमदनं प्रमदः, “ संमदप्रमदौ हर्षे' ॥ ५ । ३ । ३३ ॥ इत्यल् ॥ ५ ॥ मोदनं मुत् , स्त्रीलिङ्गः ॥ ६॥ प्रीयते मनोऽस्यां प्रीतिः ।। ७ ।। आमोदनं आमोदः ॥ ८ ॥ संमदनं संमदः ॥ ९ ॥ आनन्दनमानन्दः, आनन्दथुः, पुंलिङ्गः ॥ १० ॥११॥
गर्वस्त्वहङ्कारोऽवलिप्तता ॥ २३० ॥
दोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः । . गर्वणं गर्वः. गिरतीव परमिति वा " लटिखटि-" ॥ ( उणा--५०५ ) ॥ इति वः, पुंलिङ्गः। वैजयन्तीकारस्तु--"अभिमानस्त्वहकारो गर्वोऽस्त्री" इत्याह ॥१॥ अहङ्कृतिरहङ्कारः ॥२॥ अवलिप्तस्य भावोऽवलिप्तता अवलेपः ॥ ३ ॥२३०॥ दर्पणं दर्पः ॥ ४ ॥ अभिमाननं अभिमानः ॥ ५॥ ममेत्यस्य भावो ममता ॥ ६ ॥ मत्समो नास्तीति मननं मानः, पुंक्लीबलिङ्गः ॥ ७ ॥ चित्तस्योन्नतिश्चित्तोन्नतिः॥८॥ स्मयनं स्मयः ॥ ९॥
स मिथोऽहमहमिका स गर्वो मिथः परस्परमहं शक्तोऽहं शक्त इत्यस्यामहमहमिका, मयूरव्यंसकादित्वात् साधुः, अहंशब्दो निपातः ॥ १॥