________________
१२८
अभिधानचिन्तामणौ
विरुद्धो वर्णोऽस्य विवर्णस्तद्भावो वैवर्ण्यम् ॥ १॥ कालस्य भावः कालिका, . चोरादित्वादकञ् , कालयतीति णको वा ॥ २ ॥
अथाश्रु बाष्पो नेत्राम्बु रोदनम् ।
असमस्रु अश्नुते आकण्ठमश्रु, क्लीबलिङ्गः “ चिनीपीम्यशिभ्यो रुः” ॥ ( उणा-- ८०६ ) ॥ इति रुः ॥ १ ॥ बाधते चक्षुरिति बाष्पः पुंक्लीबलिङ्गः, “शदिवाधिखनिहनेः ष् च" ॥ (उणा-२९९) ॥ इति पः ॥ २ ॥ नेत्रस्याम्बु नेत्राम्बु ॥ ३॥ रुद्यते रोदनम् ॥ ४ ॥ अस्यते असं, “ भीवृधि-" ॥ (उणा-३८७) ॥ इति रः ॥ ५॥ अस्यते अनु, क्लीबलिङ्गः, "चिनीपी-"॥ (उणा-८०६)॥ इत्यादि बहुवचनाद्
शेषश्चात्र-लोतस्तु दृग्जले ॥
प्रलयस्त्वचेष्टता प्रलीयते क्रियाऽत्र प्रलयो मूछेत्यर्थः। अचेष्टता गतचेतनत्वम् । यदाहुः--स्तम्भे विचेतनत्वं, प्रलये गतचेतनत्वम् ; अत एव सहसैव निपतनं भुवि भवति महाभूतशैथिल्यात् ॥ उपसंहारमाह
इत्यष्टसात्त्विकाः ॥ २२१ ॥
धृतिः सन्तोषः स्वास्थ्यं स्यात् धरणं धृतिः ॥ १ ॥ संतोषणं संतोषः ॥२॥ स्वस्थस्य भावः स्वास्थ्यम् ॥३॥
आध्यानं स्मरणं स्मृतिः। स्पष्टम् ॥
मतिर्मनीषा बुद्धिर्धिषणाज्ञप्तिचेतनाः ॥ २२२ ॥ प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः ।
संवित्तिः शेमुषी दृष्टिः
मन्यतेऽनया मतिः, अर्थनिश्चयः ॥ १॥ मनस ईषा मनीषा, पृषोदरादित्वात् ॥ २ ॥ बुध्यतेऽनया बुद्धिः ॥ ३ ॥ ध्यायति दधाति वा धीः "दिद्युत्-" ॥५।२।८३॥ इति क्विबन्तो निपात्यते ॥ ४ ॥ धृष्णोत्यनया धिषणा"धृषिवहेरिश्चोपान्त्यस्य" ॥ (उणा--१८९) ॥ इत्यणः ॥ ५ ॥ ज्ञपनं ज्ञाप्तिः “सातिहेति-" ॥५॥३॥ ९४ ॥ इति क्त्यन्तो निपात्यते ॥ ६ ॥ चेतनं चेतना ॥ ७ ॥ २२२ ॥ प्रतिभानं प्रतिभा ॥८॥ प्रतिपत्तिः प्रतिपत् ; सर्वे गत्यर्था ज्ञानार्थाः ॥९॥ प्रज्ञानं प्रज्ञा ॥१०॥