________________
२ देवकाण्डः ।
१२७
शेषश्चात्र-आश्चर्ये फुल्लकं मोहो वीक्ष्यम् ॥
शमः शान्तिः शमथोपशमावपि ।
तृष्णाक्षयः शमनं शमः, शान्तिः ॥ १ ॥ २ ॥ शमथः “ भृशीशपिशमि-" ॥ ( उणा२३२ ) ॥ इति अथः ॥ ३ ॥ उपशमनमुपशमः ॥ ४ ॥ तृष्णाया गर्द्धस्य क्षयः तृष्णाक्षयः ॥५॥ स्थायिनामुपसंहारमाह
स्थायिनोऽमी रसानां कारणं क्रमात् ॥ २१८ ॥ अमी रत्यादयः स्थायिनः शृङ्गारादीनां रसानां कारणभूताः ॥ २१८ ॥
स्तम्भो जाड्यम् स्तम्भनं स्तम्भः ॥ १ ॥ जडस्य भावो जाज्यम् , विष्टब्धचेतनत्वम् ॥ २ ॥
स्वेदो धर्मनिदाघौ स्वेदनं स्वेदः ॥१॥ घरति सिञ्चत्यङ्गं धर्मः, “ अत्तारि-" ॥ ( उणा३३८ ) ॥ इति मः ॥ २ ॥ निदह्यतेऽनेनाङ्गं निदाघः ॥ ३ ॥
पुलकः पुनः। रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥ २१९ ॥
रोमोद्गम उद्भुषणमुल्लकसनमित्यपि । पोलति महद् भवत्यङ्गमनेन पुलकः, पुंक्लीबलिङ्गः, “ध्रुधून्दि-" ॥ (उणा२९) ॥ इत्यकः ॥ १॥ रोम्णामञ्चनं रोमाञ्चः ॥ २ ॥ कण्टतीति कण्टकः तरुरोम "दकन-" ॥ ( उणा-२७)॥ इत्यकः, कण्टकतुल्यत्वात् कण्टकः, पुंक्लीबलिङ्गः ॥३॥ रोमाणि विक्रियन्तेऽनेन रोमविकारः ॥ ४ ॥ रोमाणि हृष्यन्त्यनेन रोमहर्षणम् ॥ ५ ॥ २१९ ॥ रोमाण्युद्गच्छन्त्यनेन रोमोद्गमः ॥ ६ ॥ उद्धृषत्युच्छ्वसित्यनेनाङ्गमुद्दषणम् ॥ ७ ॥ उल्लकसत्यनेनाङ्गमुल्लकसनम् ॥ ८ ॥
- स्वरभेदस्तु कल्लत्वं स्वरे स्वरस्य भेदः स्वरभेदः कल्लत्वमव्यक्तत्वं स्वरे स्वरविषये ॥ १ ॥
कम्पस्तु वेपथुः ॥ २२० ॥ कम्पनं कम्पः ॥१॥ वेपनं वेपथुः, पुंलिङ्गः “ द्वितोऽथुः” ॥५।३।८३ ॥ इत्यथुः ॥ २ ॥ २२० ॥
वैवर्ण्य कालिका ..