________________
.२ देवकाण्डः ।
१२५
१२५ अपहासोऽकारणात् कृते । कारणं विना कृते हासे,अपकृष्ठं हसितं अपहासः ॥ १॥
सोत्प्रासे त्वाच्छुरितकम् उत्प्रास्यते सामर्षोऽन्यः क्रियतेऽनेनोत्प्रास उपहासः, उत्प्राससहिते हासे आछुरणमाच्छुरितकम् ; “परच्छेदनं अवच्छुरितम्" इति कात्यः ॥१॥
____ हसनं स्फुरदोष्ठके ॥ २१२ ॥ • स्पष्टम् ॥ २१२ ॥
शोकः शुक् शोचनं खेदः शोको वैधुर्यम् ॥ १ ॥ शुक् , स्त्रीलिङ्गः ॥ २ ॥ खेदनं खेदः ॥ ४ ॥
क्रोधो मन्युः क्रुधा रुषा ।
क्रुत् कोपः प्रतिघो रोषो रुट् च क्रोधस्तैक्ष्ण्यप्रबोधः ॥ १॥ मन्यते मन्युः, पुंलिङ्गः “ यजिशुन्धि-" ॥ ( उणा-८०१) ॥ इति युः ॥२॥ क्रोधनं क्रुधा ॥३॥ रोषणं रुषा, भिदाद्यङ् ॥४॥ बोधन ऋत. स्त्रीलिङ्गः ॥५॥ कोपनं कोपः ॥ ६ ॥ प्रतिहन्यते अनेन प्रतिघः "चित"॥५।१।१७१ ॥ इति डे, मेघादित्वात् साधुः ॥ ७ ॥ रोषणं रोषः ॥ ८ ॥ रुद् , स्त्रीलिङ्गः ॥ ९॥
उत्साहः प्रगल्भता ॥ २१३ ॥ • अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका ।
अध्यवसाय ऊर्जः उत्सहनं उत्साहः, स्थेयान् संरम्भः॥१॥ प्रगल्भस्य भावः प्रगल्भता॥२॥२१३॥ अभियोजन अभियोगः ॥ ३ ॥ उद्यमनमुद्यमः, पुनपुंसकः, घनि “ उद्यमोपरमौ"
॥४।३ । ५७ ॥ इति साधुः ॥ ४ ॥ प्रवहणं प्रौढिः “ प्रस्यैषैष्योढोव्यहे . . खरेण" ॥ १।२ । १४ ॥ इति औत्वम् ॥ ५ ॥ उद्योजनं उद्योगः ॥६॥ कियदेतत् इति अभिप्रायोऽस्यां कियदेतिका, मयूरव्यंसकादित्वात् साधुः ॥ ७॥ अध्यवसीयते अध्यवसायः ॥ ८ ॥ ऊर्जनं ऊर्जः ॥ ९ ॥
अथ वीर्य सोऽतिशयान्वितः ॥ २१४ ॥ स उत्साहः सातिशयो वीरे साधु वीर्यम् ; वीर्यते विक्रम्यत इति वा, भावे यः, चीरस्य कर्म इत्यन्ये ॥ १॥ २१४ ॥
भयं भीीतिरातङ्क आशङ्का साध्वसं दरः।
अशा
. . .