________________
१२४
अभिधानचिन्तामणौ- .
.
स्कर्षात् साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वं, तत्र भवाः सात्त्विकाः। संचरन्ति न सततमवतिष्ठन्त इति संचारिणो व्यभिचारिणः ते च ते प्रभेदाश्च तैः ॥
स्याद् रतिः पुनः ॥ २०९॥ रागोऽनुरागोऽनुरतिः
रमणं रतिः परस्परास्थाबन्धः ॥१॥२०९॥ रञ्जनं रागः ॥२॥ अनुरञ्जनमनुरागः ॥ ३ ॥ अनुरमणं अनुरतिः ॥ ४ ॥
हासस्तु हसनं हसः ।
घर्घरो हासिका हास्यं हसनं हासः ॥ १ ॥ हस्यते हसनम् ॥ २॥ हसश्चेतसो विकाशः “ नवा क्वणयमहसखनः " ॥ ५। ३ । ४८ ॥ इति वा अल् ॥ ३ ॥ घरति घर्घरः सघोषा.अव्यक्तवाक् “ ऋतष्टित् " ॥ ( उणा-९)॥ इति बहुलाधिकारादप्रत्यये द्वित्वं च, घर्घरहेतुत्वात् घर्घरः ॥ ४ ॥ हसनं हासिका " भावे” ॥ ५।३।१२२ ॥ इति णकः ॥५॥ हसनीयं हास्यम् ॥ ६॥ स्थाय्येव तु रसीभवेदिति भावरसयोः पर्यायत्वेन ध्वनति ॥ हासभेदानाह
तत्रादृष्टरदे स्मितम् ॥ २१ ॥
वक्रोष्ठिका तत्र हासेऽदृष्टदन्ते ईषद्धसितं स्मितम् ॥१॥२१०॥ वक्र ओष्ठोऽस्यां वक्रोष्ठी, खार्थे के, वक्रोष्ठिका, स्त्रीक्लीबलिङ्गः ॥२॥
अथ हसितं किञ्चिद् दृष्टरदावरे । स्पष्टम् ॥ १॥
किञ्चिच्छूते विहसितम् सशब्दत्वात् किश्चित् श्रुते हासे विहसितम् । यद् भरतः--
आकुश्चिताक्षिगण्डं यत् सस्वनं मधुरं तथा। . कालागतं साऽऽस्यरागं तद्वै विहसितं भवेत् ॥ १ ॥१॥
अट्टहासो महीयसि ॥ २११॥ महाशब्दत्वात् महीयसि हासे अट्रेति हसनं अट्टहासः ॥ १॥ २११ ॥
अतिहासस्त्वनुस्यूते अनुस्यूतेऽनवच्छिन्ने हासेऽतिशयेन हसनादतिहासः ॥ १ ॥