________________
१२२
समयः
१ ॥ १ ॥ २०६ ॥
अभिधानचिन्तामणौ
॥ नाट्ये तु द्रुतादिलयानुसारेण क्रमादोघाद्याः वाद्यप्रकाराः ॥ १ ॥ -
मृद् अङ्गमस्य मृदङ्गः, मृद्यत इति वा “ विडिविलि - " ॥ ( उणा - १०१ ) ॥ इत्यङ्गक् ॥ १ ॥ मुरात् संवेष्टनाज्जातो मुरजः, मूर्व्यते बध्यत इति वा मुमुर्च ॥ ( उणा - १३२ ) इत्यजः ॥ २ ॥
"6
""
सोऽङ्क्यालिङ्ग्यूर्ध्वक इति त्रिधा ।
मृदङ्गो मुरजः
स मृदङ्गः, त्रिधा त्रिप्रकारः, अङ्कोऽस्यास्तीति अङ्की, उत्सङ्गस्थत्वात् ॥ १ ॥ आलिङ्गोऽस्यास्तीति आलिङ्गी, आलिङ्ग्य वादनात् ॥ १ ॥ ऊर्ध्व कृत्यैकेन मुखेन वादनाद् ऊर्ध्वं कायति ऊर्ध्वकः आभोगिकाख्यः ॥ १ ॥ आहुश्च
८८
८८
हरीतक्या कृतिस्त्वङ्क्यो यवमध्यस्तथोर्ध्वकः ।
आलिङ्ग्यश्चैव गोपुच्छो मध्यदक्षिणवामृगाः ॥ १ ॥
नाट्ये चैते भेदाः ॥
बिभ्यति अस्या रणे, भेरी " भीवृधि - ॥ ( उणा - ३८७ ) इति रः, इकारान्ताद् वा ङीः, ॥ १ ॥ दाम्यति शब्दोऽन्येषांमंत्र दुन्दुभिः, पुंलिङ्गः
""
"
""
दमेर्दुभिर्दुम् च ॥ ( उणा - ६८६ ) ॥ इति साधुः, दुन्दुशब्देन भाति भाययतीति वा ॥ २ ॥ अणति शब्दायते आनकः " अणेर्डित् ॥ ( उणा - ७२ ) ॥ इति आनकः, पुंलिङ्गः, वाचस्पतिस्तु - " पटहस्त्वानकोऽस्त्रियाम् -इत्याह । आ अनितीति वा ॥ ३ ॥ २०७ ॥ पठन्ति हर्षे गच्छन्ति अत्र पटहः, पुंक्लीबलिङ्गः कॄपृकटिपटि- ” ॥ ( उणा-५८९. .) ॥ इत्यहः, पटे हन्यत इति वा पटहः । केचिद् द्वौ द्वौ भिन्नार्थी आहुः; वाद्यविशेषः ॥ ४ ॥
शेषश्चात्र
स्याद् यशःपटहो ढक्का
शोsर्थ पटहो यशः पटहः ॥ १ ॥ ढगित्यव्यक्तं कायति ढक्का ॥२॥ भेरी दुन्दुभिरानकः ॥ २०७ ॥
पटह:
अथ दर्दरे कलशीमुखः । सूत्रकोणो डमरुकं समौ पणव कङ्कण 1
शृङ्गवाद्ये शृङ्गमुखं हुडुकस्तालमर्दकः ॥ १ ॥ काहला तु कुहाला स्यात् चण्डकोलाहला च सा । संवेशप्रतिबोधार्थे द्रगडद्रकटावुभैौ ॥ २ ॥