________________
देवकाण्डः ।
११७
. अस्मिन् गीतनृत्तवाद्यत्रये प्रेक्षणनिमित्तं प्रयुक्ते संगीतं संभूय गीयतेऽस्मि - निति कृत्वा ॥ १ ॥
शास्त्रोक्ते नाट्यधर्मिका ॥ १९३ ॥
अस्मिन् गीतादित्रये भरतादिशास्त्रनिर्दिष्टे नाट्यं धर्मोऽस्या नाट्यधर्मी, स्त्रीलिङ्गः, यद् वाचस्पतिः– “ नाट्यधर्मी तु स्त्रियां नाट्ये यथाऽऽगमम्,” नाट्यधयैव नाय्यधर्मिका ॥ १ ॥ १९३ ॥
गीतं गानं गेयं गीतिर्गान्धर्वम्
गीयते गेयम् ॥ ३ ॥ गन्धर्वैः कृतं गान्धर्वम् ॥ ५ ॥ रागगीत्यादिकं गीतम्, प्रावेशिक्यादिध्रुवारूपं गानम्, पदखरतालाबधानात्मकं गान्धर्वमिति भरतायुक्त विशेषो नाश्रितः ॥
अथ नर्तनम् ।
नटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् ॥
""
,,
१९४ ॥ नृत्यते नृत्यम् " ऋदुपान्त्या - " ।। ५ । १ । ४१ ।। इति क्यप् ॥ ३ ॥ नर्तनं नृतं " क्लीबे क्तः ।। ५ । ३ । १२३ ।। इति क्तः ॥ ४ ॥ लस्यते लास्यम् || ५ || नढानामिदं नृत्तं नाट्यम् " नटाद् वृत्ते त्र्यः ।। ६ । ३ । १६५ ।। इति ञ्यः, नय्यत इति वा ॥ ६ ॥ तण्डुना कृतं ताण्डवं, पुंक्लीबलिङ्गः, नाट्यशास्त्रे नृतलास्य नाट्यताण्डवानां भेदोऽस्ति, स तु नेहादृतः, तथाहि - अङ्गविक्षेपमात्रं विवा - हाभ्युदयादौ नृत्तम्, ललितकरणाङ्गहाराभिनयं कैशिकीवृत्तिप्रधानं वासकसज्जादिनायिकाचरितं डाम्बिलिकादिनिबद्धं श्लिष्टत्वाद् लास्यम्, सर्वरसं पञ्चसन्धि चतुर्वृत्ति दशरूपकाश्रयं कर्म नाट्यम्, उद्वृत्तकरणाङ्गहारनिर्वर्त्यमारभटिवृत्तिप्रधानं गीतकासारिकादौ तण्डुना प्रणीतं ताण्डवमिति ॥ ७ ॥ १९४॥
मण्डलेन तु यद् नृत्तं स्त्रीणां हल्लीसकं हि तत् ।
हेलया लस्यतेऽस्मिन् इति हल्लीसकम् " कीचकपेचक- " ॥ ( उणा-३३ ) ॥ इत्यादिना निपात्यते, क्लीबोऽयम्, वाचस्पतिस्तु - “हल्लीसको ऽस्त्रियाम् ” इत्याह ॥ १ ॥
"
पानगोष्ठ्यामुच्चताल
पानगोष्ठ्यां आपाने नृत्तं, उच्चस्तालोऽत्रेत्युच्चतालम् ॥ १ ॥
रणे वीरजयन्तिका ॥ १९५ ॥
रणे संग्रामे, वृत्तं, जयन्ती पताका, जयन्त्येव जयन्तिका, वीराणां जयन्ति
Esa वीरजयन्तिका ॥ १ ॥ १९५ ॥
स्थानं नाट्यस्य रङ्गः स्यात्
१६