________________
. २ देवकाण्डः।
११५
(उणा-९५८)॥ इत्यस् ॥ ३ ॥ अभिख्यानं अभिख्या ॥ ४ ॥ समाज्ञायतेऽनया समाज्ञा, समाख्यति भागुरिः ॥ ५॥
रुशती पुनः ।
अशुभा वाक् रुशति हिनस्ति परं रुशती हिंस्रा, आश्रयलिङ्गश्चायं, तेन रुशन् शब्दः, रुशद्वच इत्यपि; न शुभा अशुभा यथा- “न तां वदेद् रुशती पापलोक्याम्"। उशती इत्यन्ये ॥ १॥
शुभा कल्या शुभा शुभात्मिका, कलासु साधुः कल्या, काव्या इति कात्याद्याः ॥ १॥
चर्चरी चर्भटी समे ॥ १८७ ॥ चारु चर्यतेऽनया चर्चरी ॥ १ ॥ चारु भव्यतेऽनया चर्भटी ॥ २ ॥१८७॥ ___ यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणम् । मैवं कृथा इति वाच्यत इत्यर्थः ॥ १ ॥
आपृच्छाऽऽलापः संभाषः आप्रच्छनं आपृच्छा, भिदादित्वादङ् ॥ १॥ आलपनं आलापः ॥ २॥ . संभाषणं संभाषः ॥ ३ ॥
अनुलापः स्याद् मुहुर्वचः ॥ १८८ ॥ . मुहुर्वचनं पौनःपुन्येन उक्तिः ॥ १ ॥ १८८ ॥ ___ अनर्थकं तु प्रलापः अनर्थकं वचः, प्रलपनं प्रलापः ॥ १॥ _ विलापः परिदेवनम् । विलपनं विलापः, परिदेवनं उपशोचनमित्यर्थः ॥ १॥ .....उल्लापः काकुवाक् . ... उल्लपनं उल्लापः, काक्का वचनं काकुवाक् ॥ १ ॥
- अन्योऽन्योक्तिः संलापसंकथे ॥ १८९ ॥
अन्योऽन्येन उक्तिर्भाषणं अन्योऽन्योक्तिः, संमुखं लपनं संलापः॥१॥ संमुखं कथनं संकथा “ भीषिभूषि-" ॥५।३। १०९ ॥ इत्यङ् ॥ २ ॥ १८९॥
विप्रलापो विरुद्धोक्तिः