________________
२ देवकाण्डः ।
१११ बहुभिः कृता हूतिः संभूय ह्वानं संहूतिः, “ सदृशाह्वया” इति भागुरिः ॥१॥ १७५ ॥
उदाहार उपोद्घात उपन्यासश्च वाङ्मुखम् । उद्धृत्याहियते उदाहारः ॥ १ ॥ उप समीपे उद्धृत्य हन्यते उपोद्घातः, यदाह" चिन्तां प्रकृतसिद्धयर्थामुपोद्घातं प्रचक्षते" ॥ २ ॥ उपन्यस्यते उपन्यासः ॥३॥ वाचो मुखं वाङ्मुखम् , वाक्प्रारम्भः ॥ ४ ॥
व्यवहारो विवादः स्यात् व्यवहरणं व्यवहारः, यत् स्मृतिः
वि नानाऽर्थेऽव सन्देहे हरणं हार उच्यते ।
नानासंदेहहरणाद् व्यवहारः प्रकीर्तितः ॥ १ ॥१॥ विविधो वाद ऋणादानादिर्विवादः ॥ २ ॥
शपथः शपनं शपः ॥ १७६ ॥ शपनं शपथः " भृशीशपि." ॥ ( उणा-२३२ ) ॥ इति अथः ॥ १॥ शपनं शपः “ अः” ॥ ( उणा--२ ) ॥ इत्यः ॥ ३ ॥ १७६ ॥
उत्तरं तु प्रतिवचः उत्तरन्ति अस्मात् उत्तरम् , उदो वा तरप् ॥ १ ॥ प्रतीपं वचः प्रतिवचः ॥२॥
प्रश्नः पृच्छाऽनुयोजनम् ।
कथंकथिकता च प्रच्छनं प्रश्नः “ यजिस्वपि-" ॥ ५।३।८५ ॥ इति नः ॥ १ ॥ पृच्छा, भिदादित्वात् ॥ २ ॥ अनुयुज्यते अनुयोजनम् , अनुयोगः, पर्यनुयोगश्च ॥३॥
कैथं कथकमिति जल्पोऽस्यामिति कथंकथिकता, मयूरव्यंसकादित्वात् साधुः ॥ ४ ॥ ... अथ देवप्रश्न उपश्रुतिः ॥ १७७ ॥ ... देवेभ्यः प्रश्नः देवप्रश्नः ॥१॥ उप समीपे श्रूयतेऽस्यां उपश्रुतिः ॥२॥१७७॥
चटु चाटु प्रियप्रायं . चटतीति चटु, चाटु, पुंक्लीबलिङ्गौ " मिवहिचरिचटिभ्यो वा" ॥ ( उणा७२६) ॥ इति उर्वा णित् ॥ १॥ २ ॥ प्रियं प्रायेण बाहुल्येनाऽत्र प्रियप्रायम् ॥३॥ • प्रियसत्यं तु सूनृतम् ।
१ कथं कथमिति पाठान्तरम् । श्रीबल्लभगणिकृतटीकायां तु-“कथं कथक ! हे वक्तः ! इति जल्पोऽस्याम्” इत्येवं व्युत्पादितम् ।