________________
अभिधानचिन्तामणौ
सामिगः ।
स्य स्वर्णकायः ॥ १३ ॥ तृक्षस्याऽपत्यं तायः, गर्गादित्वाद् यञ् ॥ १४ ॥ कामेन इच्छया आयुरस्य कामायुः॥ १५ ॥ गरुतः पक्षाः सन्त्यस्य गरुत्मान् , ऊम्यादित्वाद् वत्वं न भवति ॥ १६ ॥ सुधां हृतवान् सुधाहृत् ॥ १७ ॥ शेषश्चात्र--
गरुडस्तु विषापहः । पक्षिसिंहो महापक्षो महावेगो विशालकः । उन्नतीशः खमुखभूः शिलाऽनीहोऽहिभुक् च सः ॥ १४५ ॥ बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविजिनः । बोधिसत्त्वो महाबोधिरायः शास्ता तथागतः ॥ १४६ ॥ पञ्चज्ञानः षडभिज्ञो दशा) दशभूमिगः । चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥ १४७ ॥ द्वादशाक्षो दशबलस्त्रिकायः श्रीघनाऽद्वयौ । समन्तभद्रः संगुप्तो दयाकूर्ची विनायकः ॥ १४८ ॥ . मारलोकखजिद् धर्मराजो विज्ञानमातृकः ।
महामैत्रो मुनीन्द्रश्च बुध्यते तत्त्वानि बुद्धः॥१॥ 'सर्वे गत्यर्था ज्ञानार्थाः' इति शोभनं गतं ज्ञानमस्य सुगतः ॥ २॥ धर्मः सत्त्वोद्धरणादिः तेनानुविद्धा धातवोऽस्य धर्मधातुः ॥ ३ ॥ त्रीन् कालान् वेत्ति त्रिकालवित् ॥ ४ ॥जयति भवं जिनः ॥ ५ ॥ बोधिः सत्त्वमस्य बोधिसत्त्वः, यद् व्याडि:- बोधिः स्वबोधजं ज्ञानं तन्मयो बोधिसत्त्वकः ॥ ६ ॥ महती बोधिरस्य महाबोधिः ॥ ७ ॥ अर्यतेऽभिगम्यते आर्यः, आरात् पापेभ्यः कर्मभ्यो यात इति वा ॥ ८ ॥ शास्ति विनेयान् शास्ता “ शासिशंसि-" ॥ ( उणा८५७) ॥ इति तृः ॥९॥ तथा सत्यं गतं ज्ञानमस्य तथागतः ॥१०॥१४६॥ पञ्चानां विज्ञानवेदनासंज्ञासंस्काररूपलक्षणानां स्कन्धानां ज्ञानमस्य पञ्चज्ञानः ॥ ११॥ दिव्यं चक्षुः, दिव्यं श्रोत्रं, पूर्वनिवासानुस्मृतिः, परचित्तज्ञानं, आश्रवक्षयः, ऋद्धिश्चेति षड् अभिज्ञा अस्य षडभिज्ञः॥१२॥ दश भूमीर्बलानि पारमिता वा अर्हति दशार्हः॥१३॥ दश भूमार्गच्छति दशभूमिगः, यद् व्याडि:
भूमयस्तु प्रमुदिता विमला च प्रभाकरी। अर्चिष्मती सुदुर्जयाऽभिमुखी च दुरङ्गमा ॥१॥
अचला साधुमती च धर्ममेघेति च क्रमात् ॥ १४ ॥ चतुस्त्रिंशतं जातकानि व्याघ्रीप्रभृतीनि जानाति चतुस्त्रिंशज्जातकज्ञः, यद् व्याडि:
जातकानि पुनर्व्याघ्री शितिः श्रेष्ठी शशो विशम् ।