________________
९७६
न्यायकोशः। सर्गः-१ सृष्टिः। २ काव्यादेः परिच्छेदः । यथा रघुवंशस्य प्रथमः
सर्गः इत्यादयः (१९) सर्गाः। यथा वा सर्गोयमादिर्गतः (नैषध० ) इत्यादौ सर्गशब्दस्यार्थः । ३ अभिमतिः (हेमच० ) । यथा यदि सर्ग एष ते ( रघु० ३।५१ ) इत्यादौ सर्गशब्दस्यार्थोभिमतिरूपो निश्चयः (मल्लिनाथः)। ४ स्वभावः । ५ उत्साहः । ६ निर्मोक्षः । ७ निर्मोहः
( मेदि०)। सर्पिणी-(विष्टिः ) वृश्चिकीशब्दे दृश्यम् (पृ० ८०१)। सर्वगतत्वम्-१ विभुत्वम् । २ सर्वत्र वर्तमानत्वम् इति पौराणिका वदन्ति। सर्वज्ञत्वम्- [क] उक्तानुक्ताशेषार्थेषु समासविस्तरविभागविशेषतश्च
तत्त्वव्याप्तसदोदितसिद्धिज्ञानं सर्वज्ञत्वम् ( सर्व० सं० पृ० १६६ नकु० )। [ख ] सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणामरूपाणां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम् । तेषामेव शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञत्वम् ( सर्व० सं०
पृ० ३८५-३८६ पात०)। ' सर्वतन्त्रसिद्धान्तः– ( सिद्धान्तः ) [क] सर्वतश्राविरुद्धस्तरेधिकृतोर्थः सर्वतत्रसिद्धान्तः ( गौ० १११।२८ )। तदर्थस्तु सर्वतत्राविरुद्धोर्थः खतवेधिकृतश्च यः । स सर्वतत्रसिद्धान्तो यथा मानेन मेयधीः ॥(ता० र० श्लो० ५९ ) इति । तत्रे अधिकृत इति विशेषणं च मनस इन्द्रियत्वस्य सर्वतत्रसिद्धान्तत्ववारणाय इति ज्ञेयम् ( गौ० वृ० १।१।२८ )। यथा घाणादीनीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादीनि भूतानि प्रमाणैरर्थस्य ग्रहणम् ( वात्स्या० १।१।२८ ) इति । यथा वा जात्यादेरसदुत्तरत्वमपि सर्वतन्त्रसिद्धान्तः (गौ० वृ० १११।२८ )। [ख] नव्यास्तु वादिप्रतिवाद्युभयाभ्युपगतः कथानुकूलोर्थोपि सर्वतत्रसिद्धान्तः
इति वदन्ति ( गौ० वृ० १११।२८)। सर्वनाम-[क] स्त्रोच्चारणानुकूलबुद्धिप्रकारविशिष्टम् । अत्र स्वं तदादि
पदम् । अत्र त्यदादिसर्वनाम्नः शक्तिस्तु स्वोच्चारणानुकूलबुद्धिप्रकारावच्छिन्नविषयकत्व-स्वजन्यत्व-एतदुभयसंबन्धेन तदादिसर्वनामप्रकारक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org