________________
न्यायकोशः ।
चिकीर्षति इत्यादौ कृतिविशेष्यकेच्छा चिकीर्षापदार्थः । सा च पाककृतिर्भवतु इतीच्छैव ( ग० व्यु० का० २ पृ० ५९ )। सपक्षः – १ [क] निश्चितसाध्यधर्मा धर्मी ( त० भा० प्रमाणनि० पृ० १५ ) ( चि० २ पक्ष० ) । [ख] निश्चितसाध्यवान् । यथा पर्वते धूमेन वह्निसाधने महानसः सपक्षः ( त० सं० ) ( त० भा० पृ० १५ ) । तल्लक्षणं च साध्यप्रकारकनिश्चयविशेष्यत्वम् ( न्या० बो० २ पृ० १७ ) । अथ वा विशेष्यतासंबन्धेन साध्य प्रकारकनिश्चयवत्त्वम् ( वाक्य० २ पृ० १६ ) । [ग] वेदान्तिनस्तु साध्यसमानधर्मवान् धर्मी सपक्ष इत्याहुः ( प्र० च० पृ० २३ ) | काव्यज्ञास्तु २ समानपक्षः । ३ पक्षसहितश्चेत्याहुः ।
०
I
'सपिण्डता -- [क] दायाशौचादिग्रहणप्रयोजको ज्ञातिधर्मविशेषः । अत्र व्युत्पत्तिः । समान एकः पिण्डः पिण्डदानक्रिया मूलपुरुषशरीरं वा यस्य स सपिण्डः । तस्य भावः सपिण्डता ( धर्मसि० परि० ३ पूर्वा पृ० ५० ) इति । तथा हि पुत्रस्य पितृशरीरावयवान्वयेन पित्रा सह सापिण्ड्यम् । एवम् पितामहादिभिरपि पितृद्वारेण तच्छरीरान्वयात्सापिण्ड्यम् । एवम् मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादि - भिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभिरपि । एकशरीरावयवान्वयात् । तथा पितृव्यपितृष्वस्रादिभिरपि । तथा पत्या सह पत्न्या एकशरीरारम्भकतया । एवम् भ्रातृभार्याणामपि परस्परमे कशरीरारब्धैः सहैकशरीरारम्भकत्वेन ( मिताक्ष० अ० १ श्लो० ५२ ) इति । [ख] साक्षात्परंपरया वैकदेहारभ्यदेहत्व श्राद्धदेयैकपिण्डान्वययोग्यत्व एतद्न्यतरवत्त्वम् । यथा पुत्रादीनां मातुलादीनां च सपिण्डता । तथा च सापिण्ड्यं द्विविधम् । तत्रैकम् एकशरीरावयवान्वयेन सापिण्ड्यम् । इदं च पुत्रादिमातृसंतान भ्रातृपितृव्यादिपुत्रान्तेषु संभवति । निर्वाप्यपिण्डान्वयेन सापिण्ड्यं च द्वितीयम् । निर्वाप्यपिण्डान्वयः श्राद्धीयान्नपिण्डसंबन्धः इत्यर्थः । इदं तु पुत्रादिभ्रातृभार्यापर्यन्तेष्वेव संभवति । न तु मातृसंतानभ्रातृपितृव्यादिपुत्रादिषु ( मिता० ११५२ । तत्रोक्तम्
९५२
Jain Education International
·
For Personal & Private Use Only
www.jainelibrary.org