________________
न्यायकोशः। अपोहः-१ अतद्वथावृत्तिः । यथा विज्ञानवादिबौद्धमते नीलत्वादिधर्मः
अनीलव्यावृत्तिरूपः (दि. १)। तन्मतेयं धर्मोपारमार्थिक एवेति सर्वस्यापि विज्ञानरूपत्वं क्षणिकत्वं चेति च ज्ञेयम् । २ अपरतर्कनिरासाय कृतो विपरीततर्कः। यथा शुश्रूषा श्रवणं चैव ग्रहणं धारणा तथा । उहोपोहोर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ इति हेमचन्द्रोक्तो बुद्धिगुणभेदः। यथा वा स्वयमूहापोहसमर्थः इत्यादौ । ३ त्याग इति काव्यज्ञा
वदन्ति (वाच० )। अस्वम्- (जातिः ) सरित्सागरसमवेतत्वे सति ज्वलनासमवेतं सामान्यम्
(सर्वद० सं० पृ० २१८ औलु० )। अप्रतिपत्तिः-[क] आरम्भविषये अनारम्भः । परेण स्थापितं वा न प्रतिषेधति । प्रतिषेधं वा नोद्धरति ( वात्स्या० १।२।६० )। इयं चाननुभाषणाज्ञानादिनिग्रहस्थानप्रयोज्या ( वात्स्या० १।२।६१ ) । [ख] प्रकृताज्ञानम् ( गौ० वृ० १।२।६०)। .. अप्रतिभा—(निग्रहस्थानम् ) [क] उत्तरस्याप्रतिपत्तिरप्रतिभा ( गौ०
५।२।१९)। परपक्षप्रतिषेध उत्तरम् । तद्यदा न प्रतिपद्यते तदा निगृहीतो भवति ( वात्स्या० ५।२।१९)। [ख ] उत्तरार्ह परोक्तं बुध्वापि यत्रोत्तरसमय उत्तरं न प्रतिपद्यते तत्राप्रतिभा ( गौ० वृ० ५।२।१९) (दि. १)। [ग] उत्तरापरिस्फूर्तिः (त० भा० ५१)। [घ ] उत्तरार्ह परोक्तं बुध्वाप्युत्तरस्यास्फूर्तिवशात्तूष्णीभावः ( नील.
४५-४६)। . अप्रतिष्ठितः- १ निर्धनः ( मिताक्षरा० अ० २ श्लो० ११७ )। २
अनपत्यः ( मिताक्षरा० अ० २ श्लो० १४५ )। अप्रधानकर्मत्वम्—( कर्मत्वम् ) परंपरया धात्वर्थतावच्छेदकफलशालित्वम् (ग० व्यु० २ ) ( श० प्र० ९६ )। यथा गां दोग्धि पय इत्यादौ गवादेरप्रधानकर्मत्वम् (ग० व्यु० २) । अत्र विभागावच्छिन्नक्षरणानुकूलो व्यापारो दुधात्वर्थः । तथा च धात्वर्थव्यापारांशे साक्षाद्विशेषणस्य ( साक्षाद्धात्वर्थतावच्छेदकस्य ) क्षरणस्याश्रयः पय एव । गौस्तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org