________________
न्यायकोशः। लोको विराजते। अपुनर्मारका यत्र ब्रह्मलोकाभिधः स्मृतः ॥ (विष्णुपु० अंश० २ अ० ७) इति । ९ स्वीकारः । अत्रार्थे सत्त्यमित्यव्ययम्
इति विज्ञेयम् ।
सत्त्वम्-१ सत्ताशब्दवदस्यार्थीनुसंधेयः । २ सांख्यास्तु प्रकाशादिसाधनं प्रकृत्यवयवः (प्रकृतेः सत्त्वगुणः) पदार्थः । यथा सत्त्वात्संजायते ज्ञानम् इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । तदुक्तम् सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवञ्चार्थतो वृत्तिः॥ (सांख्यका० १३) इति । अत्र लघुत्वं प्रकाशकत्वं च सत्त्वस्य लक्षणम् ( सांख्यचन्द्रि० १३ ) इति । ३ वैयाकरणाश्च द्रव्यम् । यथा सत्त्वे निविशतेपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोसत्त्वप्रकृतिर्गुणः ।। ( व्या० का० ) सत्त्वप्रधानानि नामानि ( निरुक्त० ) इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । सत्त्वे निविशत इत्यस्यार्थश्च वोतो गुणवचनात् ( पाणि० सू० ४।१।४४ ) इति सूत्रे तत्त्वबोधिन्यां स्त्रीप्रत्ययप्रकरणे द्रष्टव्यः । ४ योगशास्त्रज्ञास्तु चित्तम् । यथा सत्त्वे तप्यमाने तत्संक्रान्तः पुरुषोपि तप्यते ( पात० भा० ) इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । ५ प्राणाः इत्यौपनिषदा आहुः । ६ पिशाचादिः इति मात्रिका आहुः । ७ आयुः इति भिषज आहुः । ८ व्यवसायः । ९ बलं चेति काव्यज्ञा आहुः । १० स्वभावः । ११ आत्मा। १२ जन्तुश्च इत्यन्ये वदन्ति (शब्दच०)। १३ जगत्कारणे येयं सुखात्मकता तत्सत्त्वम् (सर्व० सं० पृ० ३२६ सां०)। १४ अर्थक्रियाकारित्वं सत्त्वम् (सर्व० सं० पृ० ५० आई०)। १५ त्रिविधं सत्त्वम् परमार्थसत्त्वं ब्रह्मणः । अर्थक्रियासामर्थ्य सत्त्वं मायोपाधिकमाकाशादेः । अविद्योपाधिकं सत्त्वं रजतादेः ( सर्व० सं० पृ० ४४६ शां० )। सत्प्रतिपक्षः-१ (हेत्वाभासः दुष्टहेतुः ) अयं च प्रकरणसमः इत्युच्यते
( म० प्र० २ पृ० २७ ) ( त० भा० पृ० ४९ ) । अत्र तुल्यबलयोरेव सत्प्रतिपक्षत्वम् नातुल्यबलयोः इति नियमः । तेन एकतरत्र तर्कादिबलसत्त्वे तस्यैवेतरबाधकता इति बोध्यम् । [क ] बाधोप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org