________________
न्यायकोशः। बाध्यत्वमेव । २ साधु । ३ प्रशस्तम् । यथा सत्स्वभाव इत्यादौ ४ विद्यमानम् । यथा सच्चिदानन्दः इत्यादौ इति माध्वा आहुः
५ उत्पादव्ययध्रौव्ययुक्तं सत् ( सर्व० सं० पृ० ५१ आई० )। सत्कार्यवादः-(वादः) कार्यस्य सत्त्वनिर्णायकः कथाविशेषः
तत्प्रपञ्चस्तु वादशब्दे दृश्यः। सत्ता-१ (सामान्यम् ) द्रव्यगुणकर्मसमवेता (सर्व० २२० औलू० )। इयं च वैशेषिकमते परसत्ता परसामान्यं वा इत्युच्यते द्रव्यगुणकर्मवृत्तिश्चेति बोध्यम् ( भा० प० )। तत्र प्रमाणम् भावोनुवृत्तेरेव हेतुत्वात्सामान्यमेव (वै० १।२।४ ) इति । इयं सत्ता द्रव्यं सत् गुणः सन् इत्याद्यनुगतप्रतीत्यैव सिद्ध्यति । अत्र सूत्रम् सदिति यतो द्रव्यगुणकर्मसु सा सत्ता (वै० १।२७) इति । तथा चानुमानम् सत्ता न द्रव्याद्यात्मिका विलक्षणबुद्धिवेद्यत्वात् ( वै० उ० ७।२।२७ ) (वै० वि० ७।२।२७ ) ( वै० १।२।८-१७ ) इति । इयं सत्ता वैशेषिकमत एव प्रसिद्धा । नव्यास्तु इमां सत्तां न स्वीचक्रुः । अयमाशयः। सन् इति प्रतीताविषयो भावत्वमेव । अत एव सामान्यादिष्वपि सत् इति व्यवहारः । न त्वतिरिक्ता द्रव्यादित्रिकवर्तिनी सत्ताख्या जातिः इति । तेन परमपरं सामान्यम् परं सत्ता इति वैशेषिकविभागो नियुक्तिकत्वादनादेयः ( दि० १ पृ० ३६ ) इति । २ विद्यमानत्वम् । तच्च कालसंबन्धः । यथा घटो भवति इत्यादौ भूधात्वर्थः । यथा वा भूतले घटसत्तादशायाम् इत्यादौ सत्ताशब्दस्यार्थः । मायावादिमते सत्ता त्रिविधा पारमार्थिकी व्यावहारिकी प्रातीतिकी (प्रातिभासिकी ) चेति ( वेदा० सा० )। तत्र पारमार्थिकी ब्रह्मणः सत्ता । त्रिकालाबाध्यत्वात् । व्यावहारिकी च घटादीनां सत्ता । व्यवहारकाले अबाध्यत्वात् । सा तु तत्त्वज्ञाननाश्या । प्रातिभासिकी तु शुक्तौ रजतादेः। अधिष्ठानज्ञानबाध्यत्वात् । प्रतिभासकालमात्रसत्त्वाच्च इति । सा चाधिष्ठानसाक्षात्कारनाश्या । ब्रह्मसत्तयैव सर्वेषां सत्ताव्यवहारः । सदुत्पन्नत्वात् ( वेदा० ५०) इति । ३ आत्मधारणानुकूलव्यापारः सत्ता इति शाब्दिका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org